________________
trafat टीका श०२५ उ.७ ०९ लेश्यादिद्वारनिरूपणम्
द्रका
શ્
श्यादिद्वारेषु आह - 'सामाइय संजय णं भंते !' त्यादि,
मूलम् - सामाइयसंजए णं भंते । किं सलेस्से होज्जा अलेस्से होज्जा गोयमा ! सलेस्से होज्जा जहा कसायकुसीले । एवं छेदोवावणिए वि | परिहारविसुद्धिए जहा पुलाए सुहुमसंपराए जहा नियंठे । अहखाए जहा पुलाए । णवरं जइ सलेस्से होज्जा एगाए सुक्कलेस्साए होज्जा १९ । सामाइयसंजए णं भंते! किं बड्रमाणपरिणामे होज्जा हीयमाणपरिणामे अवट्ठियपरिणामे होज्जा ? गोयमा ! बडूमाणपरिणामे जहा पुलाए। एवं जाव परिहारविसुद्धिए । सुहुमसंपराए पुच्छा गोयमा ! वडमाणपरिणामे वा होज्जा, हीयमाणपरिणामे वा होज्जा, जो अवडियपरिणामे होज्जा । अहक्खाए जहा णियंठे । सामाइयसंजय णं भंते! केवइयं कालं वढमाणपरिणामे होज्जा ? गोयमा ! जत्रेणं एकं समयं जहा पुलाए । एवं जाव परिहारविसुद्धिए । सुहुससंपरायसंजय णं भंते! केवइयं कालं वडूमा
परिणामे होज्जा ? गोयसा ! जहन्त्रेणं पक्कं समयं उक्कोसेणं अंतोमुहुतं । केवइयं कालं हीयसाणपरिणामे होज्जा ? एवं चैव । अह्क्खायसंजए णं संते! केवइयं कालं वडमाणपरिणामे होजा ? गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोलेण वि अंतोमुहुत्तं । केवइयं काल अवडिय परिणाम होज्जा ? गोयमा ! जहनेणं एवं समयं उक्कोसेणं देणा पुक्कोडी २० | सामाइयसंजए णं भंते! कइकम्मपगडीओ बंधइ ? गोयसा ! सरविहबंध वा अट्ठविहबंधए वा एवं जहा बउसे । एवं जाव परिहारविसुद्धिए । सुहुमसंपरायसंजय पुच्छा गोयमा ! आउयमोहणीयवज्जाओ छकम्मपगडीओ बंध, अहमखायसंजए जहा सिणाए २१ ।