________________
भगवतीस्त्रे यथा पुलाका, साकारोपयोगयुक्तो वा भवेदनाकाशेपयोगयुक्तो वा भवेदिति । 'एवं जान अहवखाए' एवं यावद् यथाख्यान यावत्पदेन छेदोपस्थापनीय परि हारविशुद्धिकमूक्ष्मसंपरायसंबवानां ग्रहणं भवति तथा च छेदोपस्थापनीया. दारभ्य यथाख्यानसंपतान्तः सोऽपि साकारोपयुक्तो वा भवेदनासारोपयुक्तो वा भवेदिति भावः । 'जवरं मुहमसंगराए साभारोबउले होज्जा नो अणागारोवउत्ते होज्जा' नवरस्- केवलं पुलाकप्रकरणापेक्षपा इदमेव वैलक्षण्यं यद् मूक्ष्मसंपरायसंयतः साकारोपयोगयुक्त एव भवेत् न तु अनाकारोपयोगयुक्तो भवेदिति १७। हैं-गोयना ! सागारोवात्तो जहा पुलाए । गौतम ! लालायिक संयत पुलाक के जैसा साकारोपयोग वाला भी होता है और अनाकारोपयोग वाला भी होता है । 'एवं जाग आहखाए' इसी प्रकार ले यावत् यथारूपानसंपत तक जानना चाहिये। यहां पावत् पद से छेदोपस्थापनीय, परिहारविशुद्धिक और सक्षन गरायसंयनों का ग्रहण हुआ है। तथा च छे दोपस्थापनीय संपत्तले लेकर शाख पात संबन के समस्त साधुजन साकार उपयोग वाले भी होते हैं और अनाजार उपयोग वाले भी होते हैं 'णबरं सुहुनसंपराए लागारोपउन्ते होजा, जो জামান ছাড়া অন্তু সুহান মুদ্দা তথা वाला ही होता है। अनाकार उपयोगाला नहीं होता है। यही पुलाक के प्रकरण की अपेक्षा यहां निना है । सत्तरहवां साकर अनाकार द्वार का कथन समाप्त। 'रोबउत्तो जहा पुलाए' गौतम ! सामायि संयत खाना ४थन प्रमाणे સાકારપગવાળા પણ હોય છે, અને અનાકારપગવાળા પણ હોય છે. एवं जाव अहक्खाए' २मा०४ प्रमाणे यारत् छोपत्थानीय, परिहा२विशुद्धि સૂમસં૫રાય અને યથાખ્યાત સંયતના સંબંધમાં પણ સમજી લેવું. અર્થાત છેદપસ્થાપકીય સંયતથી લઈને યથાયાત સંયત સુધીના સઘળા સાધુઓ સાકારઉપગવાળા પણ હોય છે અને અનાકાર ઉપયોગવાળા હોય છે, 'णवर गुहमसंपराए लागारोवउने होज्जा, णों अणागारोवउत्ते होज्जा' परंतु સૂમપરાય સગત સાકારઉપયોગવાળા હોય છે પણ અનાકારઉપયોગવાળા હેતા નથી. પુલાકના પ્રકરણના કથન કરતાં આજ આ પ્રકરણમાં વિશેષપણું છે, એ રીતે આ સત્તરમું સાકાર અનાહારક દ્વાર કહ્યું છે.
સાકાર અનાહાર દ્વાર સમાપ્ત છે