SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका N०२५ उ.७ सू०४ पञ्चदश सन्निकर्पादिद्वारनिरूपणम् ३२१, छाया-सामायिक संयत्वस्य खल भदन्त ! कियन्तश्चारित्रपर्यवाः प्रज्ञप्ताः ? गौतम ! अनन्ताश्चारित्रपयशः प्रज्ञता एवं यावत् यथाख्यातसंयत्तस्य । सामायिकसंयतः खलु बदन्त ! सामायिक यतस्य स्वस्थानसन्निकण चारित्रपर्यवैः किं हीना-तुल्य: अभ्यधिन: ? गौतम ! स्थात् हीनः पदृस्थानपतितः। सामायिकसंयतः खल भदन्त ! छेदोपस्थापनीयसयतस्य परस्थानसनिकर्षण चारित्रपर्यवैः पृच्छा गौतम ! स्यात् हीनः पट्स्थानपतितः, एवं परिहारविशुद्धिकस्यापि । सामायिकस यतः खलु महन्त ! सक्षपसंपरायसंयतस्य परस्थानसन्निकण. चारित्रपर्यवैः पृच्छा, गौतम ! होनो नो तुल्यो नो अभ्यधिकः, अनन्त गुणहीनः । एवं यथारूपालसं यतस्यापि, एवं छेदोपस्थापनीयोऽपि अधस्त. नेषु विष्वपि समः पदस्थानपतितः, अर्चयो यो स्तथैव हीनः यथा छेदोप... स्थापनीयस्तथा परिवारविशुद्धकोऽपि । सक्षमसंपरायसयतः खलु · भदन्त'! सामायिकस यतस्य परस्थान० पृच्छा गौतम ! नो हीनो नो तुल्योऽभ्यधिकः, अनन्तगुणास्पधिकः। एवं छेदोपस्थापनीयपरिहारविशुद्धियोरपि समः । स्वस्याने स्यात् हीना नो तुल्या, स्यादन्यधिकः । यदि हीनोऽनन्तगुणहीनः, अथ अभ्यधिकः अनन्तगुणाभ्यधिका सूक्ष्म परायसंयतव्य यथास्याससयतस्य परस्थानपृच्छा गौतम ! हीनो नो तुल्यो नो अभ्यधिकः, अनन्तगुगहीनः । यथाख्यातः अधस्तनानां चतुर्णामपि नो हीनो नो तुल्योऽस्यधिकः, अनन्तगुणाभ्यधिकः । स्वस्थाने नो हीनतुल्यः नो अभ्याटिकः। एनेपां खलु भदन्त ! सामायिकछेदोषस्थापनीयपरिहारविशुद्धिक क्षमस पगययथाख्यातसंयतानां जघन्यो कृष्टानां चारित्रपर्यवाणां कतरे कतरेभ्यो शानद् विशेषाधिका बा, गौतम ! सामायिक संयतस्य छे दोपस्थापनीय यतस्य चैतयोः खल जघन्याचारित्रपर्यवाः द्वयोरपि तुल्याः सर्वस्तोकाः । परिहारविशुद्धिकसंगतस्य जघन्यकावास्निपर्यत्रा अनन्तगुणाः। तस्यैव चोरकष्टाश्चारित्रपर्यवा अनन्तगुजाः, सामायिक यतस्प छे दो स्थापनीय संयतस्य चैतयोः खल उत्कृष्टकाचारित्रपर्यशः द्वयोरपि तुल्या अनन्तगुणाः, सक्षमसंपरायसयतस्य जघन्यकाश्चारित्रपर्यवा अनन्तगुगाः, तस्यैव चोत्कृष्टकावारित्रपयका अनन्तगुणाः, यथाख्यातस यतस्य अजघन्यानुत्कृष्टकाश्चारित्रपयवा अनन्तगुणाः १५ । सामायिकम यतः खलु मदन्न ! कि सयोगी भवेद. योगी भवेत् ! गौतम ! सयोगी यथा पुलाकः । एवं याद मनसरायस यतः। यथाख्यातो यथा स्नातक १६ । मामायिकसं यतः खलु भवन्त ! कि साकारोप. युक्तो भवेदनाकारोपयुक्तो भवेत् गोतम ! साकारोपयुक्तो यथा पुलाका, एवं यावत् यथाख्यातः। नबर सुक्ष्म परायः साकारोपयुक्तो मवेत नो अनाकारोपयुक्त भवेत् १७ । सामायिक यतः खल भदन्त ! किं सकपायी भवेत भ० ४१
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy