________________
चन्द्रिका टीका श०२५ उ.७ ०३ कालादिद्वारनिरूपणम्
२९९
19
यथा वकुशः, एवं छेोपस्थापनिकोऽपि । नवरं जन्मसद्भावं च प्रतीत्य चतुर्ष्वपि प्रतिभागेषु नास्ति, संहरणं प्रतीत्य अन्यतरस्मिन् प्रतिभागे भवेत् शेषं तदेव । परिहारविशुद्धिकः पृच्छा गौतम । अवसर्पिणीकाले वा भवेत् उत्सर्पिणीकाले वा भवेत् नोअवसर्पिणी नो उत्सर्पिणीकाले नो भवेत् । यदि अवसर्पिणीकाले भवेत् यथा पुलाः । उदसर्पिणीकालेऽपि यथा पुलाकः । सूक्ष्मसंपरायोऽपि यथा निर्ग्रन्थः एवं यथाख्यातोऽपि (१२) सामायिकसंयतः खलु भदन्त ! कालगतः सन् कां गतिं गच्छति ? गौतम | देवगतिं गच्छति । देवगति गच्छन् किं भवनवासिषु उत्पद्येत दानव्यन्तरेपृत्पद्येव ज्योतिष्के प्रत्यपद्येत वैमानिकेपुत्पद्येत ? गौतम ! नो भवनवासिपूत्पद्येत यथा कपार्यकुशीलः । एवं छेदोपस्थापनिकोऽपि । परिहारविशुद्धिको यथा पुलाहा, सूक्ष्मसंपरायो यथा निर्ग्रन्थः । यथाख्यातः पृच्छा, गौतम ! एवं यथाख्यात संयतोऽपि यावत् अजघन्यातुकर्पेणानुत्तरविमानेषूत्पद्येत अस्त्येकः सिद्धयति यावदन्तं करोति । सामायिकसंयतः खलु भदन्त । देवलोके पून्पद्यमानः किमिन्द्रतयोत्पद्यते ? पृच्छा गौतम ! अविराधनं प्रतीत्य एवं यथा कषायकुशीलः । एवं छेदोपस्थापनीयोऽपि परिहारविशुद्धिको यथा पुलाकः शेषाः यथा निर्ग्रन्थः । सामायिकसंयतस्य खल भदन्त ! देवलोके पू त्पद्यमानस्य कियत्कालं स्थितिः प्रनशा ? गौतम ! जघन्येन द्वे पल्योपमे उत्क त्रयस्त्रत्सागरोपमाण एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिकस्य पृच्छा गौतम ! जघन्येन द्वे पल्योपसे उत्कर्षेण अष्टादश सागरोपमाणि शेषाणां यथा निर्ग्रन्थस्य (१३) । सामायिक संयतस्य खलु भदन्त । कियन्ति संयमस्थानानि मज्ञप्तानि एवं यावत् परिहारविशुद्धिकस्य । सूक्ष्मसंररावयवस्य पृच्छा गौतम | असंख्येयानि अन्तर्मुहूर्तकानि संयमस्थानानि मज्ञप्तानि । यथाख्यातसंयतस्य पृच्छा गौतम ! एकमजघन्यातुकर्ष संयमस्थानं प्रज्ञप्तम् । एतेषां खल भदन्त ! सामाविकछेदोपस्थापनीयपरिहारविशुद्धिकक्ष्मलं पराययथाख्यातसंयतानां संयमस्थानानां कवरे कतरेभ्यो यावदविशेषाधिका वा ? गौतम ! सर्वल्डोकं यथाख्यातसंयतस्य एकमजघन्यामुत्कर्षं संयमस्थानम् -सूक्ष्मसंपराय संपतस्य अन्तोमुहूर्त. कानि संयमस्थानानि असंख्येपगुगानि परिहारविशुद्धिकसंयतस्य संगमस्थानानि असंख्येयगुणानि सामायिकसंयत्तस्य छेदोपस्थपनीयसंयतस्य च एतयोः खलु संयमस्थानानि द्वयोरपि तुल्यानि असंख्येयगुणानि (१४) सु०३ ।
!
टीका - 'सामायिकसंजए णं भंते !" सामायिकसंयतः खलु भदन्त | 'किं ओसप्पिणीकाले होज्जा' किमवसर्पिणीकाले भवेत् अथवा 'उस्सप्पिणीकाले होज्जा' उत्सर्पिणीकाले भवेत् 'नो ओसविणी नो उत्सपिणीकाले होज्जा' नो