________________
प्रमैयन्द्रिका टीका २०२५ उ.७ सू०२ चतुर्थ कल्पद्वारनिरूपणम् २७५ यावत् सूक्ष्मसंपरायसंप्तः, यावत्पदेन छोपस्थापनीयपरिहारविशुद्धिकसंयतयोग्रहणं भवति । तथा च छोपस्थापनिकपरिहाविशुद्धिकक्षमसंपरायसंपता: रागवन्त एव भवन्ति न तु वीतरागा भरन्तीति भावः । 'अहक वायसंजए जहा. णियंठे' यथाख्यातसंयतो यथा निम्रन्यो-निन्यवद् यथाख्यातसंयतो नो सरागः किन्तु वीतराग एव भवेदिति तृतीयद्वारम् ३ । अथ चतुर्थकल्पद्वारमाह-'सामाइए णं भंते ! किं ठियकप्पे होज्जा अट्टियकप्पे होडमा' सामायिकसंयतः खल्ल भदन्त ! कि स्थितकल्पो भवेत् अस्थितकल्पो भवेदिति प्रश्नः । भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'ठियकप्पे वा होज्जा अद्वियकप्पे वा होज्जा' स्थितकल्पो वा भवेत् सामायिकसंयतोऽस्थितकल्पों वा भवेदिति । 'छेदोवठ्ठावणियसंजए पुच्छा' छेदोपस्थापनीयसंयतः खलु भदन्त ! किं स्थितछेदोपस्थापनीय संयत्त, परिहारविशुद्धिकसंयत और सूक्ष्म संपराय संयत ये सब भी सराग होते हैं-वीतराग नहीं होते हैं 'अहक्खायसंजए जहा णियंठे' यथाख्यातसंयत निर्ग्रन्थ के जैसे वीतराग ही होता है। तीसरा रागद्वार समाप्त ।।
चौथा कल्पहार का कथन ___ 'सामाझ्यसंजए णं अंते ! किं ठियकप्पे होज्जा, अष्ट्रियकप्पे होज्जा' हे भदन्त ! सामापिकलंयत क्या स्थितकल्पवाला होता है अथवा अस्थितपाल्पवाला होता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! 'ठियकप्पे पा होज्जा, अष्ट्रियरुपये का होज्जा' हे गौतम ! सामायिकसंयत स्थितकल्पवाला सीहोता है और अस्थिताकल्पवाला भी होता है। - 'छेदोवद्यावणियलंजए पुच्छा' हे भदन्त ! छेदोपस्थापनीयसंयत क्या सुहमसंपरायसंजमे' मे०४ प्रमाणे छेहोपस्थानीय संयत, परिहार विशुद्धि સંયત અને નિગ્રંથ સંયત એ સઘળા સરાગ હોય છે. વીતરાગ હતા नथी. 'अहक्खायसजए जहा णियंठे' यथायत संयत नियन्थन। ४थन प्रमाणे વીતરાગ જ હોય છે. રાગદ્વાર સમાપ્ત
હવે ચેથા ક૫દ્વારનું કથન કરવામાં આવે છે.
'सामाइयसंजए णं भंते ! किं ठियकप्पे होज्जा अद्वियकप्पे हाज्जा' 8. ભગવદ્ સામાયિક સંયત શું સ્થિત ક૯૫વાળા હોય છે? અથવા અસ્થિત કઃપવાળા હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે'गोयमा ! ठियकप्पे वा होज्जा, अद्वियकप्पे वा होज्जा' 8 गौतम ! सामायि સંસ્થત સ્થિતડલ્પવાળા પણ હોય છે, અને અસ્થિત કલ્પવાળા પણ હોય છે.
'छेदोवद्वावणियसजए पुच्छा' 3 लापन् छेदीपथानीय सयत शु