________________
२६८
भगवतीसर्व संजओ स खलु' यथाख्यातसं यतः स खलु मोहनीये कर्मणि उपशान्ते क्षीणे यः छद्मस्थो जिनो वर्तते स यथाख्यातसंयतः खलु भवतीति वा पञ्चमगाथार्थः ॥ ५ सू०१॥
. वेदद्वारमाह-'सासाइयसंजए थे' इत्यादि, . मूलम्-सामाझ्यसंजए णं भंते ! लवेयए होज्जा अवेयए होज्जा ? गोयना ! सवेयए होज्जा अवेयए वा होज्जा ! जइ सवे. यए एवं जहा कसायकुसीले तहेब निरवलेलं । एवं छेदोक्टावणियसंजए वि। परिहारविसुद्धिवसंजओ जहा पुलाओ सुहमसंपरायसंजओ अहक्खाओ च जहा णियंठो २ । सामाइय संजए णं भंते ! किं सरागे होज्जा बीयरागे होज्जा ? गोयमा । सरागे होज्जा णो वीयरागे होज्जा। एवं जाव सुहुमसंपरायसंजए । अहक्खायसंजए जहा णियंठे ३। सामाइय संजए णं भंते! किं ठियकप्पे होज्जा अहियकप्पे होज्जा? गोयमा! ठिय कप्पे होज्जा अट्टियकप्पे वा होज्जा। छेदोक्टावणियसंजए पुच्छा गोयमा! ठियकप्पे होज्जा णो अट्रियकप्पे होज्जा एवं परिहारविसुद्धियसंजए वि। सेसा जहा सामाइयसंजए ३ । सामाइयसंजए णं भंते ! किं जिणकप्पे होज्जा थेरकप्पे होजा, कप्पातीते होज्जा ? गोयमा! जिणकप्पे वा होज्जा जहा कसायकुसीले तहेव निरवसेसं। छेदोवढावणिओ परिहारविसुद्धिओ य जहा बउसो सेसा जहा णियंठे ४। सामाइयसंजए णं भंते! किं पुलाए · जो मोहनीयकर्म के उपशान्त अथवा क्षीण होने पर छमस्थ अथवा जिन होता है वह यथाख्यात संयत है ॥सू०१॥
पहला प्रज्ञापना छार का कथन समाप्त
જેઓ મોહનીય કર્મના ઉપશાત અથવા ક્ષીણ થવાથી છદ્મસ્થ અથવા ન હોય છે, તે યથાખ્યાત સંયત કહેવાય છે. સૂ૦ ૧
પહેલા પ્રજ્ઞાપના દ્વારનું કથન સમાપ્ત