SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २६६ भगवती तु पञ्चमहाव्रतस्योपदेशेन उभयोः समावेशादित्यतश्चातुर्यामं धर्ममिति गायायां कथितम् इयं च गाथा महावीरतीर्थात् मागेवोपदिष्टा इति लक्ष्यते । 'तिविहे गं' त्रिविधेन-मनः प्रभृविना मनोवाकायरित्यर्थः 'फासयंतो' स्पृशन् -पाजयन् 'सामाइयसंजओ' सामायिकसंयतः स खलु निश्चयेन सामायिकसयत इति कथ्यते इति मथमगाथार्थः १ । 'छेत्तूण उ' छित्त्वा तु 'परियागं' पर्यायम् 'पोराण' पूर्व गृहीतचतुर्महाव्रतम् 'जो ठवेइ अप्पाण' यः स्थापयति आत्मानम् 'धम्ममि पंचनामे धर्मे पञ्चयामे पञ्चमहावतात्मके इत्यर्थः, 'छेदोवट्ठावणो स खलु' 'छेदोपस्थानः स खल्ल यः खलु पूर्वपर्यायस्य चतुर्महाव्रतस्य छेदेन स्वात्मानं पश्च. महाव्रते स्थापयति स छेदोपस्थापनः पूर्वपर्यायच्छेदोपस्थापनं व्रतेपु यत्र तच्छेदो. पस्थानं तयोगात्साधुरपि छेदोपस्थापन इत्यर्थः २ । 'परिहरई' परिहरति निर्विशमानकादिभेदं तप आसेवते यः साधुः किं कुर्वन् तत्राह-'विसुद्धं तु पंचजाम अणुमें चातुर्यामरूप धर्म की ही प्ररूपणा हुई है तथा प्रथम तीर्थकर और अन्तिम तीर्थकर के शासन में पांच महाव्रत धर्म की प्ररूपणा हुई है। इस प्रकार से यहां इत्वरिक और यावत्काधिक दोनों सामायिकों का समावेश हो जाता है। ' 'छेत्तूण उ परियागं' इत्यादि। पूर्व गृहीत चतुर्महाव्रतरूप पर्याय का छेदन करके जो अपने को पंचमहाव्रतरूप धर्म में स्थापित करता है वह छेदोपस्थापनीयसंयत है। व्रतों में जहां पूर्व पर्याप का छेदन करके नये रूप से उपस्थापन होता है यह छेदोपस्थापनीय चारित्र है । इस चारित्र के योग से साधु भी छेदोपस्थापनीय कह दिया गया है । લઈને પાર્શ્વનાથ સુધીના રર બાવીસ તીર્થકરોના તીર્થકાળમાં ચાતુર્યામરૂપ ધર્મની જ પ્રરૂપણ થઈ છે. તથા પહેલા તીર્થકર અને છેલલા તીર્થકરના શાસનમાં પાંચ મહાવ્રત ધર્મની પ્રરૂપણ થઈ છે. આ રીતે બન્નેને સમાવેશ સંગત થઈ જાય છે. 'छेत्तूण उ परियागं' या પહેલા ધારણ કરેલ ચાર મહાવ્રતરૂપ પર્યાયનું છેદન કરીને પિતાને જે પાંચ મહાવતરૂપ ધર્મમાં સ્થાપિત કરે છે. તે છેદે પસ્થાપનીય સંયત છે. વતેમાં જ્યાં પૂર્વ–પહેલાના પર્યાનું છેદન કરીને નવા રૂપથી ઉપસ્થાપન થાય છે, તે છેદેપસ્થાપનીય ચારિત્ર છે. આ ચારિત્રના વેગથી સાધુ પણ છે પસ્થાપનીય કહેવાય છે.
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy