________________
भगवतीसूत्र कयरेहितोजाब विसेसाहिया वा ? गोयला! लब्बयोवाणियंठा, पुलागा संखेज्जगुणा, सिणाया संखेज्जगुणा, वडसा संखेजगुणा, पडिलेवणाकुलीला संज्जगुणा, कसायकुलीला लखेज्जगुणा। सेवं भंते ! सेवं संते ! ति जाब विहरइ ॥सू०१३॥
॥ पणवीसइसे लए छटो उद्देलओ सलन्त ।। छाया-पुलाकः खलु भदन्त ! लोकस्य किं संख्येयभाग स्पृशति असंख्येयमागं स्पृशति ? गौतम ! एवं यथा अवगाहना भनिता तथा स्पर्शनाऽपि भणितव्या यावत् स्नातकः३३ । पुलाकः खलु भदन्त ! कतरस्मिन् भावे भवेत् ? गौतम ! क्षायोपशमिकभावे भवेत् । एवं यावत् कपायकुशीलः । निग्रन्थः पृच्छा गौतम ! औपशमिकभावे भवेत् क्षायिके भावे वा भवेत् । स्नातक पृच्छा गौतम ! क्षायिके भावे भवेत् ३४ । पुरुषकाः खलु भदन्त । एकसमयेन कियन्तो भवन्ति ? गौतम ! प्रतिपद्यमानान प्रतीत्य रथात् अस्ति रयात् नास्ति, यदि अस्ति जघन्येन एको वा द्वौ वा त्यो या उत्कण शतपृथक्कम् । पूर्वप्रतिपन्नकान् प्रतीत्य स्यादस्ति स्यानास्ति, यदि अस्ति जघन्देल एको बा द्वौ वा त्रयो चा उत्कण सहपृथक्त्वम् । वकुशाः खलु भदन्त । एकसमयेन पृच्छा गौतम ! प्रतिपद्यमान कान् प्रतीत्य स्यादस्ति स्थानास्ति यदि रित, जघन्येन एको वा द्वौ वा त्रयो वा उत्कर्पण शतपृथक्त्वम् पूर्वपतिपन्नहान् पतीत्य जघन्येन कोटिशतपृथक्त्वम् उत्रूणापि कोटिशतपृथक्त्वम् । एवं प्रतिसेवनाकुशीलोऽपि। कपाय. कुशीलाः पृच्छा गौतम ! प्रतिपद्यमानज्ञान प्रतीत्य स्याकरित स्थानास्ति । यदि अस्ति जघन्ये एको वा द्वौ वा यो बा उत्कर्षेण सहपृथक्त्व, पूर्वप्रतिपन्नकान् प्रतीय जघन्येन कोटिसहस्त्र पृथक्त्वम् उत्कर्पतोऽपि शोटिसहस्त्रपृथ. क्त्वम् । निग्रन्थाः खलु पृच्छा गौतम | प्रतिपद्यमालकान् प्रतील स्यादस्ति स्यान्नारित, यदि अस्ति जघन्येन एको वा द्वौ वा यो वा उत्कर्पग वापष्टिशतम्, अष्टशतं क्षपकाणाम् चतुःपञ्चाशदुपशमनानाम् पूर्वप्रतिपन्नकान् प्रतीत्य स्याद. स्ति स्यान्नास्ति । यदि अस्ति जघन्येन एको वा द्वीचा त्रयों का कण शत. पृथक्लम् । स्नातकाः खश पृच्छा गौतम । प्रतिपद्यमाजका गीत्य स्वादस्ति स्यानास्ति यदि अरित जघन्येन एको वा द्वौ बायो वा उत्कर्षेण शतम् । पूर्वप्रतिपन्नकान प्रतीत्य जघन्येन कोटिपृथक्त्वम् ३५ । एतेषां खलु भदन्त ! पुलाफ-बकुश-मतिसेवनाकुशील-कपायकुशील-निग्रन्थस्नातहाना कलमे कतमे. म्यो यावद्विशेषाधिका वा गौतम ! सर्वस्तोकाः निर्ग्रन्थाः, पुलाशा संख्येयगुणा,