________________
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०१२ २९ कालादिद्वारनिरूपणम् २२५ ___एकोनविंशत्तमादिकं कालादिद्वारं द्वात्रिंशत्तपहारपर्यन्तमाह-'पुलाए णं भंते ! इत्यादि।
मूलस्-पुलाए गं अंते ! कालमओ केवच्चिरं होइ ? गोयमा! जहन्नेणं अंतोमुहुरा उकोलेण चि अंतोसुहत्तं! वडसे पुच्छा गोरामा ! जहनेणं एवं हलयं उनोसेणं देसूमा पुनकोडी। एवं पडिलेवणाकुलीले वि कसायकुलीले वि। णियंठे पुच्छा, गोयमा ! जहन्नेणं एक मयं उक्कोतेणे अंतोमुहत्तं। लिणाए पुच्छा गोया ! जहन्नेगं अंतोमुहुर्त उक्कोसेण देसूणा पुठवकोडी। पुलाश मंते ! कालभो केवइचिरं होति? सोचमा ! जहन्नेणं हा उकशोरोमं अंतोमुहुन्। बदसापां पुन्छा गोयना ! सन द्धं एवं जान कसायकुसीला णियंठा जहा पुलाया सिणाया जहा बसा।२९। Jलागल णं भंते ! केवइथं झालं अंतरं होइ, गोयसा! जहन्लेणं एक समयं उक्कोसेणं अणतं कालं अणंलाओ उलपिणी ओस्लाप्पिणीओ कालओ अडपोग्गलपरियष्टं देखूणं एवं जाव णियंठस्ल । क्षिणायल पुच्छा गोयला! नस्थि अंतरं । पुलायाणं अंते ! केवइयं कालं अंतरं होइ, गोयना! जहन्लेणं एककं समयं उक्कोलेणं संखेज्जाई वासाइं। बउला भंते ! पुच्छा गोथमा! नस्थि अंतरं एवं जाव लायकुसीलाणं । णियंठाणं पुच्छा गोयमा ! जहन्ने] एक्कं समयं उनकोलेणं हम्मामा। सिणायाणं जहा बउताणं३० पुलागरस संते ! कइ समुरघाया पन्नत्ता गोरमा ! तिन्नि समुग्धाया पन्नता तं जहा वेचणाममुग्घाए कसायलमुग्धाए मारणांतिय समुरघाए । बउसस्त णं भंते ! पुच्छा गोचमा! पंध समुग्घाया पन्नता तं जहा वेषणालमुग्घाए जाव तथालमुग्घाए। एवं पडिवणाकुलीलस्स वि। कसायकुसीलस्स
अ० २९