________________
प्रमेयचन्द्रिका टीका श०२५ उ.६१०११ २६ आहारद्वारनिरूपणम् २१५ वा भवेत् नो संज्ञोपयुक्तो वा भवेदिति । 'एवं कसायकुसीलेवि' एवम्-वकुशवदेव कषायकुशीलोऽपि संज्ञोपयुक्तो वा भवेत् नोसंज्ञोपयुक्तो वा भवेदिति । 'णियंठे सिणाए जहा पुलाए' निग्रन्थः स्नातकश्च यथा पुलाकः, पुलाकवदेव निग्रन्थस्नातको नोसंज्ञोपयुक्तौ भवत इति ।२५ गतं संज्ञाहारम् ।
अथ पइविंशतितममाहारद्वारमाह-'पुलाए णं भंते ! किं आहारए होज्जा अणाहारर होज्जा' पुलाफः खलु भदन्त ! किं आहारको भवेत् अनाहारको वा भवेदिति प्रश्नः । भगवानाह-गोया' इत्यादि, 'गोयमा' हे गौतम ! 'आहारए होज्जा णो अणाहारए होज्जा' आहारको भवेत् नो अनाहारको भवेत् पुलाक इति । 'एवं जाब णियंठे एव यावद् निर्गन्धः, अत्र यावत् पदेन वकुश रतिसेवनासेवणाकुसीले वि' यकुश के जैले प्रतिसेवनाकुशील भी संज्ञोपयुक्त और नोसंज्ञोपयुक्त होता है। ‘एवं कसायकुसीले वि' बकुश के जैसा कषायकुशील भी संज्ञोपयुक्त भी होता है और नो संज्ञोपयुक्त भी होता है । 'णियंठे सिणाए जहा पुलाए' 'पुलाक के जैसे निर्गन्ध और स्नातक नोसंज्ञोपयुक्त होते हैं।
॥ संज्ञाद्वार समाप्त २५ ॥
॥आहारद्वार का कथन ॥ 'पुलाए णं भंते ! किं आहारए होज्जा, अणाहारए होज्जा' हे भदन्त ! पुलाक आहारक होता है ? अथवा अनाहारक होता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! आहारए होज्जा नोअणाहारए होज्जा' हे गोतम ! पुलाक आहारक होता है अनाहारक नहीं होता है। 'एवं कुसीले वि' मशन। ४थन प्रमाणु प्रतिसेवना शीत पर सज्ञोपयुक्त भने नासज्ञोपयुत डाय छे. 'एव कसायसीले वि' मधुशना अयन प्रभार पाय કુશીલ પણ સં યુક્ત પણ હોય છે, અને સંજ્ઞોપયુક્ત પણ હોય છે. 'णियंठे सिणाए जहा-पुलाए' पुराना ४थन प्रमाणे नि-य भने स्नात સંશોપયુક્ત હોય છે, એ રીતે આ સંજ્ઞાદ્વાર કહ્યું છે.
છે સંજ્ઞાદ્વાર સમાપ્ત ૨૫ | હવે આહારદ્વારનું કથન કરવામાં આવે છે –
'पुलाए णं भंते ! किं आहारए होज्जा, अणाहारए होज्जा' है मापन પુલાક આહારક હોય છે? કે અનાહારક હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી छ छ-'गोयमा ! आहारए होज्जा णो अणाहारए होज्जा' है गीतम! yats भाडा२४ लाय छे. मनाला ता नथी. 'एवं जाव णियंठे' मेर