________________
अमेदिका टीका २०२५ ३.६ २०१० विंशतितम परिमाणद्वारम् १८३ भदन्त ! कियन्तं कालं बर्द्धमानपरिणामो भवेद ! गौतम ? जघन्येन एकं समयम् उत्कर्षण अन्तर्पहर्तम् । कियन्तं कालं हीयमानपरिणामो भवेत गौतम ! जघन्येन एकं समयम् उत्कर्षेण अन्त मुहूर्तम् । कियन्त कालावस्थितपरिणामो भवेत् । गौतम ? जघन्येन एकं समयम् उत्कर्पण सप्तपसमयाः । एव यावन कपायकुगी कोऽपि । निग्रन्थः खल्ल भदन्त ! कियन्तं कालं बर्द्धमानपरिणामो भवेन गौतम ? जयन्येन अन्मुहूर्तम् उत्कर्षणापि अन्तर्मुहूर्तम् । क्रियन्त कालमपस्थितिपरिणामो भवेत् ! गौतम ? जघन्येन एक समयम् उत्कर्षेण अन्तर्मुहूर्तम् । स्नातकः खलु भदन्त ! कियन्तं कालं बर्द्धमानपरिणामो भवेत् ! गौतम ? जघन्येन अन्तर्मुहूत्तम् उत्कर्षेणापि अन्तर्मुहूर्तम् । कियन्तं कालम् अवस्थितपरिणामो भवेत् ! गौतम ? जघन्येन अन्तर्मुहसंम् उत्कर्पण देशोना पूर्वकोटिः २० । पुलाकः खलु भदन्त । कति कर्म प्रकृतीबध्नाति ? गौतम ! आयुर्वीः सप्तकर्मप्रकृतीवघ्नाति । बकुश, पृच्छा, गौतम ! सप्तविधवन्धको वा अष्टविधवन्धको वा सप्तबध्नन् आयुर्व ः सप्तकर्मप्रकृती बघ्नाति अष्टबध्नन् प्रतिपूर्णा अष्टकर्मप्रकृतीवघ्नाति । एवं प्रति सेवनाकुशीलोऽपि । कषायकुशीला पृच्छा गौतम ! सप्तविधवन्धको वा अष्टविध बन्धको वा । सप्त बध्वन् आयुर्वर्जाः सप्तकर्मप्रकृतीवघ्नाति, अष्टवघ्मन् मतिपूर्णा, अष्टकर्मप्रकृतीर्वघ्नाति षड्वघ्नन् आयुकमोहनीयवाः षट्कर्म प्रकृतिीबध्नाति । निर्यन्थः खलु पृच्छा गौतम ! एक वेदनीयं कर्म वनाति । स्नातकः पृच्छा गौतम ! एकविधवन्धको वा अवन्धको वा । एकं वघ्नन एवं वेदनीयं कर्म बध्नाति २१ । पुलाकः खल्लु भदन्त ! कतिकर्गप्रकीर्वेदयनि गौतम । नियमादष्ट रम. पकृतीर्वेदयति एवं यावत् कपायकुशीलः । निग्रन्थः खलु पृच्छा गौतम 'मोहनीयबर्जाः सप्तकर्मप्रकृतीर्चेदयति । स्नातकः खलु पृच्छा गौतम ! वेदनीयायुष्कनामगोत्राः चतस्रः कर्मप्रकृतीबंदयति २२ । पुलाकः खलु भदन्त ! कतिकर्मप्रकृतीरुदीरयति ? गौतम ! आयुष्कवेदनीयवाः षट्कर्मप्रकृतीरुदीरयति । बकश: पृच्छा गौतम ! सप्तविधोवीरको वा अप्टविधोदीरको वा पविधोदीरको वा। सप्त उदीरयन् आयुकवर्जाः सप्तकर्मप्रकृतीरुदीरयति, अप्टउदीयन् मतिपूर्ण अष्ट कर्मप्रकृतीरुदीयति पहउदीरयन् अ युवेदनीयर्जाः पट्कर्मप्रकृतीरुदीरयति । पतिसेवनाकुशीला एकमेव । कपायकुशीलः पृच्छा गौतम ! सप्तविधोदीरको वा अष्टविधोदीरको वा पविधोदीरको वा पञ्चविधोदीरको वा ! साउदीरयन् आयु. कर्जाः सप्तकर्ममक्रतीरुदीरयति अष्टीरयन पतिपूर्णा अष्टममकृनीरुदीरयति, पड्उदीरयन् आयुष्कवेदनीयवाः पटनम प्रकृतीरुदीरयति, पञ्च उदीरयन् आयुष्क वेदनीयमोहनीयवर्जाः पञ्चकर्मपकृतीरुदीरयति । निम्रन्थः पृच्छा गौतम ! 'पञ्च