________________
प्रमेयमन्द्रिका टीका श०२५ उ.६ ९४०३० विंशतितम परिमाणद्वारम् १८५ णं भंते! केवइयं कालं वङ्माणपरिणाने होज्जा गोयमा ! जहन्नेणं एवं समयं उसोसणं अंतोमुहतं । केवइयं कालं अव. टियपरिणामे होज्जा? गोयमा ! जहल्लेणं एवं समयं उक्कोसेणं सत्तसमया। एवं जाव कलायकुसीले। णिचंठे णं भंते ! केवइयं कालं वड्डमाणपरिणाने होज्जा ? गोयला ! जहन्नेणं अंतोमुहुत्तं उकोलणं वि अंतोमुहत्तं । केवइयं कालं अनहियपरिणामे होजा? गोयमा ! जहन्नणं एवं समयं उकोलेणं अंतोमुहत्तं। सिणाए णं केवइयं कालं बड्डमाणपरिणाने होज्जा ? गोयमा! जहन्नेणं अंतोमुहुन्तं उकोलेण वि अंतोसुहन्तं । केवइयं कालं अवट्ठियपरिणाने होज्जा जहल्लेणं अंतोमुहुर्त उक्कोलेणं देसूणा पुठवकोडी २० । पुलाए ज भंते ! कइकनपगडीओ बंधइ ? गोयमा! आउयवज्जाओ सत्तकम्सपगडीओ बंधइ । बउले पुच्छा गोयमा! संत्तविहबंधए वा अवविहबंधए वा। सत्तबंधमाणे आउ. वज्जाओ सत्तकालपगडीओ बंधइ अट्ठबंधमागे पडिपुन्नाओ अट्टकम्मपगडीओ बंधइ। हवं पडिलेवणाकुसीले वि। कसाय. कुसीले पुच्छा गोयसा! सत्तविहबंधए वा अविह बंधए वा छबिहबंधए वा। सतबंधमाणे आउवज्जाओ सत्सकम्मपगडीओ बंधइ अठ्ठबंधमाणे पडिपुनाओ अट्टकम्मपगडीओ बंधइ छ बंधमाणे आउशमोहणिज्जबज्जाओ छक्करमपगडीओ बंधइ । णियंठे णं पुच्छा गोषमा! एवं वेयणिज्ज कसं बंधइ । सिणाए णं पुच्छा गोषमा ! एगविह बंधए वा अबंधए वा एगं बंधमाणे एगं वेयणिज्ज कम्मं बंधइ२९ । पुलाए णं भंते ! कइकम्मपगडीओ वेएइ ? गोयमा ! नियनं अटुकन्नपगडीओ वेदेइ एवं जाव कसायकुसीले। णियंठे ण पुच्छा गोयमा ! मोहणि.