________________
। भगवती ___छाया--पुलाकः खलु भदन्त ! हि सयोगी भवेत् अयोगी भवेत् ? गौतम ! सयोगी भवेत् नो अयोगी भवेत् । यदि सयोगी भवेत् किं मनोयोगी भवेद् वचो. योगी भवेत् काययोगी भवेत् ? गौतम ! मनोयोगी वा भवेत् वचोयोगी वा अवेल काययोगी वा भवेत् एवं यावन्निम्रन्थः । स्नातकः खलु पृच्छा, गौतम! सयोगी वा भवेत् अयोगी वा भवेत् । यदि सयोगी भवेत् किं मनोयोगी भवेत शेपं यथा पुलाकस्य १६ । पुलाकः खलु भदन्त ! किं साकारोपयुक्तो भवेत् अना. फारोपयुक्तो भवेद ? गौतम ! साकारोपयुक्तो वा भवेद अनाकारोपयुक्तो वा भवेत् एवं यावत् स्नातकः १७। पुळाकः खलु भदन्त ! सापायी भवेत् अकपायी भवेत् ? गौतम ! सकपायी भवेत् नो अपायी भवेत् । यदि सकपायी स खलु भदन्त ! कतिषु कपायेषु भवेत् ? क्रोधमानमायालोभेपु भवेत् । एवं वकुशोऽपि । एवं मतिसेवनाकुशीलोऽपि कपायकुशीलः खल भदन्त ! पृच्छा गौतम ! सकपायी भवेत् नो अपायी भवेछ । यदि सकपायी भवेत् स खल भदन्त ! कतिपु कपा. येषु भवेत् गौतम ! चतुर्पु वा त्रिषु वा द्वयोर्वा एकस्मिन् वा भवेत् चतुर्यु भवन चतुर्पु संज्वलनक्रोधमानमायालोभेषु भवेत् त्रिपु भवन् सज्वलनमानमायालोमेषु भवेव द्वयोर्भवन् संज्वलन मायाकोभयो भवेत्, एकस्मिन् भवन् संज्वलनलोभे भवेत् । तिम्रन्यः खलु पृच्छा गौतम ! नो सकपायी भवेत् अपायी भवेत् यदि अंपायी भवेत् किमुपशान्तकपायी भवेत् क्षीणकपायी भवेत् ? गौतम ! उपशान्त
पायी वा भवेत् क्षीणकपायी वा भवेत्, स्नातक एवमेव, नवरं नो उपशान्तकपायी भवेत् क्षीणकपायी भवेत् ।१८। पुलाकः ग्वल भदन्त ! कि सळेश्यो भवेत अलेश्यो भवेत् ? गौतम! सलेपो भवेत् नो अलेश्यो भवेत् । यदि सलेश्यो भवेत् स खलु भदन्त ! कतिपु लेश्यासु भवेत् ? गौतम ! तिम्पु विशुद्धलेश्यासु भवेद तद्यथा-तेजोलेश्यायां पदुमलेश्यायां शुक्ललेश्यायाम् । एव वकुशस्यापि । एवं प्रतिसेवनाकुशीलस्यापि । कपापकुशीलः पृच्छा गौतम । मलेश्यो भवेद नो अश्यो भवेत् । यदि सलेश्यो भवेत् स खलु भदन्त ! कतिषु लेश्यासु भवेत् ! गौतम ? पट्सु लेश्यासु भवेत् तद्यथा-कृष्णलेश्यायां यावत् शुक्ललेश्यायाम् । निम्रन्थः खलु भदन्त ! पृच्छा गौतम ! सलेश्यो भवेत् नो अलेश्यो भवेत् । यदि सलेश्यो भवेत् स खलु भदन्त ! कतिषु लेश्यासु भवेत् गौतम । एकस्यां शुक्कलेश्यायां भवेत् । स्नातकः पृच्छा गौतम | सलेश्यो वा भवेत् अलेश्यो वा भवेत् । यदि स लेश्यो भवेत् स खलु भदन्त ! कतिषु लेश्यासु भवेत् ! गौतम ! एकस्यां परमशुक्ललेश्यायो भवेत् ॥९॥