________________
प्रमेयचन्द्रिको टीका श०३५ .६ सू०८ पञ्चदशं नकर्पद्वारनिरूपणम् तुल्ला अणतगुणा' वकुशस्य प्रतिसेवनाकुशीलस्य च एतयोः खलु जघ-याश्चारित्र पर्यवाः द्वयोरपि तुल्या अनन्तगुणाः। वकुशप्रतिसेवनाकुशीलयोर्जघन्यचारित्रपर्यवाः परस्परं तुल्या भवन्ति तथा पुलाकस्योत्कृष्टचारित्रापेक्षया अनन गुणा अधिका भवन्तीति । 'वउसस्स उक्कोसगा चारित्तपज्जवा अणतगुणा' बकुशस्योत्कृष्टा चारित्रपर्यवाः बकुशप्रतिसेवनाकुशीलयोर्जघन्यचारित्रपर्यवापेक्षया अनन्तगुणाधिका भवन्तीति । 'पडिसेवणाकुसीलस्स उक्कोसगा चरित्तपज्जवा अणतगुणा' पतिसेवनाकुशीलस्योत्कृष्टाचारित्रपर्यवाः वकुशस्योत्कृष्टचारित्रपर्यवापेक्षया अनन्तगुणा अधिकाः भवन्तीति । 'कसायकुपीलस्स उक्कोसगा चरित्तपज्जवा अणंतगुणा' कषायकुशीलस्योत्कृष्टाचारित्रपर्यवाः प्रतिसेवनाकुशीलस्योत्कृष्टचारित्रपर्यवापेक्षया अनन्तगुणा अधिका भवन्तीति। 'णियंठस्त सिगायस्स य एएसिणं जहन्नमणुकोसगा चारित्तपज्जया दोण्ह वि तुल्ला अणंतगुगा' निम्रन्थस्य स्नातकस्य तुल्ला अणतगुणा' बकुश और प्रतिसेवना कुशील की जघन्य चारित्रः पर्यायें परस्पर में तुल्य हैं तथा पुलाक की उत्कृष्ट चारित्रपर्यायों की अपेक्षा वे अनन्तगुणी अधिक हैं। 'घउसस्स उक्कोलगा चरित्तपज्जवा अणंलगुणा' तथा धकुश की उत्कृष्ट चारित्रपर्यायें यकुश
और प्रतिसेवनाकुशील के जघन्य चारित्र की पर्यायों से अनन्तगुणी अधिक है । 'पडिलेवणाकुलीलस्स उक्कोलगा चरित्तपज्जवा अणंत. गुणा' तथा प्रतिसेवनाकुशील की उत्कृष्ट चारित्रपर्यायें यकश के उत्कृष्ट चारित्र की पर्यायों की अपेक्षा अनन्तगुणी अधिक है। 'कसायकुसीलस्स उक्कोसगा चारित्तपज्जवा अणंतगुणा' कषायकुशील की उत्कृष्ट चारित्रपर्यायें प्रतिसेवनाकुशील के उत्कृष्ट चारित्र की पर्यायों की अपेक्षा अनन्तगुणी अधिक हैं । 'णियंठस्स सिणायस्स य જઘન્ય ચારિત્ર પર્યાયે પરસ્પરમાં તુલ્ય છે તથા પુલાકના ઉત્કૃષ્ટ ચારિત્ર પર્યાની અપેક્ષાથી તે અને તગણું વધારે છે. તથા બકુશના ઉત્કૃષ્ટ ચરિત્ર - પર્યાયે બકુશ અને પ્રતિસેવના કુશીલના જઘન્ય ચારિત્ર પર્યા કરતાં અનંત
शय पधारे छे. 'पडिसेवणाकुसीलस्स जक्कोसगा चरित्तपज्जवा अणतगणा' - તથા પ્રતિસેવના કુશીલની ઉત્કૃષ્ટ ચારિત્ર પર્યાય બકુશના ઉત્કૃષ્ટ ચારિત્ર पर्यायानी मपेक्षाथी मन त धरे छे. 'कसायकुसीलस्स उक्कोसगा चरित्तपज्जवा अणतगुणा' ३५.य शlaनी Gट यास्त्रि पर्यायो अतिसेवना કુશીલના ઉત્કૃષ્ટ ચારિત્રના પર્યાની અપેક્ષથી અનંતગણું વધારે છે. 'णियंठस्स सिणायस् य एएसिणं जहण्णमणुककोसगो चरित्तपज्जवा दोण्ड वि