________________
१०२
भगवनीत्रे दूलममदूममा काले होज्जा, साहरणं पड्डुच्च अन्नवरे समाकाले होज्जा। जइ उस्सटिपणी काले होज्जा किं दूससदूसना काले होज्जा६, पुच्छा गोयमा! जम्मणं पडुच्च णो दूसमदुनमा काले होज्जा जहेव पुलाए । संति भावं पडुच्च णो दूससादुलम काले होज्जा, एवं संतिभावेण वि जहा पुलाए जाव णो सुसमसुसमा काले होज्जा । साहरणं पडुच्च अन्नयरे समाकाले होज्जा । जइ नो ओसप्पिणी नो उस्सपिणी काले होजा पुच्छा, गोयमा ! जंमणप्रतिभावं पडुच्च णो सुसमसुसमापलिभागे होज्जा जहेव पुलाए जाव दुसमसुसमापलिभागे होज्जा । साहरणं पडुच्च अन्नयरे पलिभागे होज्जा। जहा वउसे । एवं पडिसेवणा कुसीले वि। एवं कलायकुसीले वि। णियंठे लिणाओ य जहा पुलाओ। णवरं एएसि अमहियं साहरणं भाणियध्वं सेसं तं चेव १२॥सू० ५॥
छाया-पुलाकः खलु भदन्त ! किम् अवसर्पिणी काले भवेत् उत्सर्पिणीकाले भवेत् नो अवसर्पिणी नो उत्सर्पिणीकाले वा भवेत् ? गौतम ! अवसर्पिणीकाले वा भवेत् उत्सर्पिणी झाले या भवेत् नो अबसपिंगी नो उत्सर्पिणी काले वा भवेत् । यदि अवप्तर्पिणीकाले भवेत् किं सुपभसुपपाकाले भवेत् १, सुपमाकाले भवेत्२, सुपपदुःपमाकाले भवेत् ३, दुःपमसुषमाकाले भवेत् ४, दु.पनाकाले भवेत् ५, दुःपमदुःपमाकाले भवेत् ६, ? गौतम ! जन्मपतीत्य नो सुपमसुपभाकाले भवेत् १, नो सुपनाकाले भवेत् २, सुपमदुःपमाकाले भवेत् ३, दुःपमसुपमाकाले वा भवेत् ४, नो दुःपमाकाले भवेत् ५, नो दुमदुपयाकाले भवेन् ६ । सद्भाव मतीत्य नो मुपममुपमाकाले भवेत् १, नो लुपमाकाले भवेव २, सुपमदुःपमा. काले वा भवेत् ३, दु.पमसुपमाकाले वा भवेत् ४, दुःपमाकाले वा भवेत् ५, नो दुःपमदुःपमाकाले भवेत् ६,। यदि उत्सर्पिणीकाले भवेत् कि दुःपमदुःप. माकाले भवेत्१, दुःपणाकाले भवेत् २, दुःपमसुषमाकाले भवेत् ३, सुपम दुःपमा. काले भवेत् ४, सुपमाकाले भवेत् ५ ? सुपमसुषमाकाले भवेत् ६? गौतम ! जन्म प्रतीत्य नो द.पपदुःपमाकाले भवेत् १, दुःपमाकाले वा भवेत् २, दु.पमसुपमाकाले वा भवेत् ३, सुपमदुःपमाकाले वा भवेत् ४, नो सुपमाकाले भवेत् ५,