________________
___ भगवती द्वारम् १० । अथैकादशं क्षेत्रद्वारमाह-'पुलाएणं अंते ! किं कम्मभूमीए होज्जा अकम्मभूमीए होज्जा' पुलाकः खल्लु भदन्त ! िकर्मभूमौ भवेत् अकर्मभूमी भवेदिति क्षेत्रद्वारे प्रश्नः । भगवागाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जम्मण सतिभाव पडुच्च क.सभूमीए होज्जा णो अकस्मभूमीए होज्जा' जन्मसद्भावं च प्रतीत्य कर्मभूमौ भवेत् नो अकर्मभूमौ भवेत्-जन्म-उत्पनिा, सजावश्व-विवक्षित क्षेत्रादन्यत्र विवक्षिाक्षेत्रे चा जातस्य तत्र चारित्रभावेन तस्यास्तित्वम् तयोः समाहार स्तत स्तत्प्रतीत्य जन्मसद्भावापेक्षया पुलाकः कर्मभूगौ भवेत् तत्र कर्मभूमौ जायेत तथा तत्रैव विहरेदित्यर्थः, परन्तु अकर्मभूम्यां नोत्पधेत यतोऽकर्मभ्रमौ समुत्पन्नस्य चारित्र न भवतीति तथा संहरणतोऽपि अकर्मभूमी न भवेन्-यतः
ग्यारहवां क्षेत्र द्वार 'पुलाए णं ! कि पम्मभूमिए होज्जा अफम्मभूमिए होज्जा' गौतम ने इस सन द्वारा मनुश्री से ऐसा पूछा -हे भदन्त ! पुलाक साधु क्या कर्मभूमि में होता है ? अथवा अकर्मभूमि में होता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! जम्मण-संक्तिभाव पडुच्च कम्म भूनिए होज्जा, जो अकरमभूमीए होज्जा' हे गौतम ! जन्म और सदभाव की अपेक्षा से पुलाक कर्मभूमि में होता है अकर्मभूमि में नहीं होता है । उत्पत्ति का नाम जन्म है और सद्धात्र नाम चरित्र भाव के अस्तित्व का है पुलाक कर्मभूमि में जन्म लेता है इसका कारण ऐसा है कि अकर्मभूमि में उत्पन्न हुए जीव का चारित्र भाव नहीं होता है ? इस प्रकार जन्म और सद्भाव की अपेक्षा पुलाक कर्मभूमि में उत्पन्न होता है और वहीं पर विहार करता है तथा संहरण की अपेक्षा
હવે અગીયારમા ક્ષેત્રદ્વારનું કથન કરવામાં આવે છે.
'पुलाए णं भते ! किं कम्मभूमीण होज्जा अम्मभूमीए होज्जा' गौतम સ્વામીએ આ સૂત્ર દ્વારા પ્રભુશ્રીને એવું પૂછ્યું છે કે-હે ભગવન્ પુલાક સાધુ શુ કમભૂમીમાં હોય છે? કે અકસ્મભૂમીમાં હોય છે? આ પ્રશ્નના ઉત્તરમાં प्रमश्री ड छ -'गोयमा! जम्मणसंतिभावं पडुच्च कम्मभूमीए होज्जा, जो अकम्मभूमीए होज्जा' है गौतम | म मने सहलानी अपेक्षाथी पक्षा સાધુ કર્મભૂમીમાં હોય છે, અકર્મભૂમીમા હોતા નથી ઉત્પત્તિનું નામ જન્મ છે અને સદભાવનું નામ ચારિત્રાવના અતિવનું છે. પુલાક કર્મભૂમીમાં જન્મ લે છે. તેનું કારણ એવું છે કે–અકર્મભૂમીમાં ઉત્પન્ન થયેલા જીને ચારિત્રભાવ હતો નથી. આ રીતે જન્મ અને સદ્ભાવની અપેક્ષાથી પુલાક ફર્મભૂમીમાં ઉત્પન્ન થાય છે. અને ત્યાં જ વિહાર કરે છે. તથા સ હરણની