________________
૨૨
भगवती सूत्रे
अतीर्थे वा भवेत् छद्मस्थावस्थायां तीर्थकरोऽपि कपायकुशीलो भवेत् इति तदपेक्षया अतीर्थे वा भवेदिति कथितम् अथवा तीर्थव्यवच्छेदे सति अन्योऽपि चारित्रवान् कपायकुशीलो भवेत्तदन्यकपायकुशीलापेक्षवाऽपि अतीर्थे भवेदिति afafa | ' as अतिथे होज्जा कि तित्थयरे होज्जा पत्तेयबुद्धे होज्जा' यदि कपायकुशलोऽतीर्थे भवेत्तदा किं तीर्थकरोsaौ स्यात् प्रत्येकबुद्धो वा भवेदिति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'तित्थयरे वा होज्जा पत्ते बुद्धे वा होज्जा' तीर्थकरो वा स कपायकुशीलो भवेत् प्रत्येकबुद्धो वा भवेदिति । 'एवं नियंठे वि' एवं कषायकुशीलवदेव निर्ग्रन्थोऽपि तीर्थे सति भवेद्र अतीर्थे वा भवेत् यदि अती भवेत् तदा वीर्थकरोऽवि भवेत् प्रत्येकबुद्धो वा भवेदिति भावः । उत्तर में सुश्री कहते हैं- 'जोयमा ! तित्थेवा होजा अतित्थे वा होज्जा' हे गौतम! वह तीर्थ के सद्भाव में भी होता है और तीर्थ के असभाव में भी होता है । अतीर्थ में भी होता है-ऐसा जो कहा गया है वह तीर्थकर भी छद्मस्थावस्था में कपाय सहित होते हैं-3 -अतः यह कपाय कुशील होना है । इस अपेक्षा से कपाय कुशील माधु अतीर्थ में भी होता है ऐसा कहा गया है । अथवा तीर्थ के विच्छेद होने पर अन्य भी चरित्रवान् कषाय कुशील हो जाता है । इसलिये उसकी भी अपेक्षा कपाय कुशील अतीर्थ में भी होता है ऐसा कहा गया है । 'जह अतित्थे होज्जा, कि तित्थरे होना पत्ते बुद्धे सोज्जा' यदि अतीर्थ में हे भदन्त ! कपाय कुशील होता है तो वह तीर्थकर होता है अथवा प्रत्येक बुद्ध होता है । उत्तर में प्रभुश्री कहते हैं-'गोमा ! तित्थवरे वा होज्जा पत्तेष बुद्धेवा होज्जा' यह कपाय कुशील तीर्थकर भी हो सकता है और प्रत्येक बुद्ध भी हो सकता है ? 'एवं नियंटे वि एवं सिणाए वि' कपाय कुशील की तरह निर्ग्रन्थ साधु भी तीर्थ में भी हो सकता है और अतीर्थ
અને તીના અભાવમાં પણ હોય છે અતી માં પણ થાય છે, એવુ' જે કહેવામાં આવ્યું છે, તે તીથ પણુ છદ્મસ્થ અવસ્થામાં કષાય સહિત હોય છે, જેથી તે ક્યાય કુશીલ હાય છે તે અપેક્ષાથી કષાય કુશીલ સાધુ અતીમાં પણ હાય છે, તેમ કહેલ છે, અથવા તીના વિચ્છેદ થવાથી અન્ય ચારિત્રવા પણ કાય કુશીલ થઇ જાય છે, તેથી તે અપેક્ષાથી કષાય કુશીલ અતીર્થાંમાં પણ હાય છે तेम उहेस हे 'जइ अतित्थे होज्जा किं तित्थयरे होज्जा, पत्तेयबुद्धे होज्जा' हे ભગવત્ જો તીથમાં કષાય કુશીલ હાય છે, તા તે તીર હાય છે કે પ્રત્યેક યુદ્ધ હાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે ४-'गोयमा ! तित्थयरे वा होज्जा, पत्तेयबुद्धे वा होज्जा' हे गौतम । ते उपाय કુશીલ તીર્થંકર પણ હોઇ શકે છે. અને પ્રત્યેક બુદ્ધ પણ હાઇ શકે છે. ૐ