________________
९०
Greemansamanarensememomenmenesameerroremememore
भगवतीसूत्र अफल्मसीए होजा, साहरणं पडुच्च कामसूमीए वा होज्जा शरूममीए वा होज्जा एवं जाब सिणाए ॥सू०४॥
छाया-- पुलाका वस्तु भदन्त ! किती भवेत्-अतीर्थे भवेत् ? गौतम ! सीर्थ मनेन नो जीर्थ अवेत् एवं बकशोऽपि एवं प्रतिसेवनामुशीलोऽपि । कपायकुचील बाला, गौतम सीथे वा भवेत् अतीर्थ मा अदेख यदि अतीर्थे भवेत् कि तीर्थयारो भवेद प्रत्येशबुझो वा भवेत् । गौतम ! तीर्थकरो वा भवेत् प्रत्येको या भाषेत् । एवं नियोऽणि एवं स्नातकोऽपि । पुलामः खलु भदन्त । कि स्वति भवेत् अन्यालो भवेत्-गृहिलिङ्गे वा भवेत् ? गौतम ! द्रव्यलिमीस्य स्वलिले भवेन अन्यलिन वा भवेत, भावलिङ्गं प्रतीत्य नियमात् स्वलिङ्गे भवेत् एवं याचनातकः । पुलाकः खलु भदना ! कतिषु शरीरेषु भवेत् ! गौतम ! त्रिपु औदारिकतैजसकामणेगु भवेत् । वकुमः खन्नु भदन्त ! पृच्छा, गौतम ! विपु वा चतुपु वा भवेत् त्रिषु भवन् त्रिषु औदारिकलैजमात्रामणेषु भवेत् चत' भवन चतुर्पु औदारिक वैक्रिय तेजस कार्मणेषु भवेन् । एवं गतिसेवना कुशीलोऽपि । कपार चुशीलः पृच्छा गौतम ! त्रिषु वा चतुर्पु वा पञ्चसु वा भवेत् । त्रिषु भवन् विघु औदारिकतजसका गेषु भवेत् चतर्पु झन् चतुर्पु औदारिक क्रियतैजसकार्मणेषु भवेत् पञ्चसु परम् पञ्चसु औदारिक क्रियाहारततै नसकार्मणेषु भवेत निग्रन्थः स्वारश्च यथा पुलाकः । पुलाकः खलु भदन्त ! किं कर्मभूमौ भवेत् अकर्मभूमी भवेत् ! गौतय ! जन्मसद्भावं प्रतीप वर्मभूमौ भवेत् नो अकर्मअभी यवेत् । वशः खलु पृच्छा गौतम ! जन्म सद्भाव प्रतीत्य कर्मभूमौ भवेत् नो अवार्मभूमी भदेत सहरणं प्रतीत्य कर्मभूमी वा भवेत् अकर्मभूमा वा भवेत् एवं गवत् स्नातकः ॥स०४।।
टीका-'पुलाए भने मितिस्थे होज्जा अतित्थे होज्जा' पुलाकः खलु सदन्त । कितीर्थ संघे सति भवेत् नरति अनेनेति तीर्थ:-साधु साध्वी श्रावक
आठपां तीर्थहार'पुलारण ते । किं तिस्थे होज्जा' इत्यादि
कार्थ--'पुलाए ण मंते ! कि नित्शे होज्जा ? अतित्थे होज्जा' हे भदन्त । पुलाक तीर्थ में होता है कि तीर्थ के अभाव में होता है?
माभुताथ बार'पुलाए णं भंते ! कि रित्थे होज्जा अतित्थे होज्जा' त्यहि
ટીકા- હે ભગવન પુલાક તીર્થમાં હોય છે? કે તીર્થના અભાવમાં હોય છે? સાધુ, સાધ્વી, શ્રાવક અને શ્રાવિકાના સમુદાયને સંઘ કહેવાય છે,