________________
-
भगवतीस्त्रे माणे होजा तिन होज्जमाणे तिसु आसिणिवोहियनाण सुयलाण ओहिनाणेसु होउजा अहवा तिसु होज्जमाणे आभिणिसोहियनाणे सुचनाणनणपज्जबनाणेसु होज्जा । उसु होज्जमाणे उसु आभिणियबोहियनाण मुगलाण ओहिनाणमण. पज्जवलाणसु होज्जा । एवं जियंट वि। सिणाए णे पुच्छा गोयमा ! एगति केवलनाण होज्जा। पुलाए णं अंते ! केवइयं सुयं अहिज्जेज्जा गोयसा ! जहणं नवमस्स पुबहस तइयं आयारवत्थु, उक्कोलणं णबपुबाई अहिज्जेज्जा। उसे पुच्छा गोयमा ! जहन्नेणं अकृपवरणमायाओ उन्होलेणं दसपुवाई अहिज्जेज्जा। एवं पडिलेवणाकुसीले वि। कसायकुलीले पुच्छा, गोशमा ! जहणं अट्ठपक्यणमायाओ उक्कोसेणं चोदसपुठलाई अहिज्जेजा। एवं णियंठे वि। मिणाए पुच्छा गोयमा! सुयवहरित्ते होज्जा ।।स्खू० ३॥
छा- पुलामः खलु भदन्न ! कतिषु ज्ञानेषु भवेर ? गौतम ! द्वयो वर्वा त्रिपु वा भवेत् । द्वयोम न हयोः आमिनियोधिज्ञाने श्रुतज्ञाने भवेत् । त्रिषु भवन् त्रिपु आभिनिवोधिरज्ञाने श्रुतज्ञाने अवधिज्ञाने भवेत । एवं बकुशोऽपि एवं पति. सेवना कुशीलोऽपि । कपागलीलः खलु पृच्छा गौतम ! यो ची त्रिषु वा चतुर्पु वा भवेत् द्वयोभान द्वयोराभिनिवोधिज्ञाने श्रु-ज्ञाने भवेत् त्रिपु भाभिनिबोधिसज्ञानश्रुतज्ञानारधिज्ञानेपु भवेत् अथवा त्रिपु मान त्रिषु आभिनियोधिक ज्ञानश्रुतज्ञानयनःपर्यज्ञानेपु. चतुर्यु भवन् चतुषु आभिनियोधिज्ञानश्रुतज्ञाना. वधिज्ञानगतापर्यवज्ञानेपु भवेन् । एवं निगन्योऽपि । स्नातकः खल्ल पृच्छा गौतम ! एकस्मिन् केवलज्ञाने भवेत् । पुलाफः खलु भदन्त ! कियत श्रतमधीयीत ? गौतम ! जघन्येन नामरूप पूर्वस्य तृतीयम् आचारवातु उत्कण नव पूर्वाणि अधीयीत । बकुगः पृच्छा गौतम ! जघन्येनाष्ट प्रवचनमावका उत्कर्पण दशपूर्वाणि अधीयान । एवं प्रतिसेवना कुशीलोऽपि । कपायगीलः पृच्छा गौतम ! जघन्येनाष्टावनमाता, उत्कण चहर्देश पूर्वाणि अधीयीत । एवं निम्रन्थोऽपि । स्नातकः पृच्छा गौतम ! श्रुराव्यतिरिक्तो भवेत् ॥ ० ३।।