________________
प्रचन्द्रिका टीका श०२५ उ. ६ ०२ पञ्चम चारित्रद्वारनिरूपणम्
पनीयपरिहारविशुद्धिकसंयमयोः संग्रह स्तथा च कपायकुशीलः सामायिकसंयमो वा भवेत् छेदोपस्थापनीयसंययो वा भवेत् परिहारविशुद्धसंयमो वा भवेत् सूक्ष्म संप रायसंयमो वा भवेदित्यर्थः ' णो अहस्वायसंजमे होज्जा' नो यथाख्यातसंयम भवेदिति । 'णिषंठेगं पुच्छा' निर्ग्रन्यः खलु पृच्छा, हे भदन्त ! निर्ग्रन्थः किम् सामायिकसंयमो भवेत् छेदोपस्थापनीयसंयमो भवेत् परिहारविशुद्ध संयम भवेत् सूक्ष्मपरायसंयमो भवेत् यथाख्यातसंयमो वा भवेदिति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि । 'गोयना' हे गौतम ! 'णो सामाइयसंनमे होज्जा जाव णो सुहुमसंपरायसंजमे होज्जा' नो सामायिक'कुशील साधु सामायिक संगमवाला और यावत् सूक्ष्मपराय संयम वाला होता है, पर वह यथाख्यातसंयमवाला नहीं होता है । यहां यावत्पद से छेदोपस्थापनीय और परिहार विशुद्धि संयम का ग्रहण हुआ है। तथा च कषाय कुशील साधु सामायिक संयमवाला भी होता है, छेदोपस्थापनीय संयमवाला भी होता है परिहारविशुद्धि संयनवाला भी होता है। सूक्ष्म साँपराय संयमवाला भी होता है । 'गो अहदखायस जमे होज्जा' पर वह यथाख्यात संयम वाला नहीं होता है ।
'णियं णं पुच्छा' हे भदन्त ! निर्ग्रन्थ साधुक्या सामायिक संयम वाला होता है ? अथवा परिहारविशुद्धि संयम वाला होता है ? अथवा सूक्ष्म सांबराय संघमवाला होता है ? अथवा यथाख्यात संयमवाला होता है ? इसके उत्तर में प्रभुश्री कहते हैं - 'गोधना ! णो सामाइय संज में होज्जा, जाव णो सुमसं परायस जमे होज्जा' हे गौतम !
સંયમવાળા અને યાવત્ સૂક્ષ્મ સાપરાય સ·યમવાળા હોય છે. પરંતુ તે યથાખ્યાત સંયમવાળા હોતા નથી, અહિયા યાવત્ પદથી છેદેપસ્થાપનીય અને પરિહાર વિશુદ્ધિ સંયમ ગ્રહણ કરાયા છે. તથા કષાય કુશીલ સાધુ સામાયિક સંયમવાળા પણ હોય છે. છેોપસ્થાપનીય સંયમવાળા પણ હોય છે, પરિહાર વિશુદ્ધિ સ’યમવાળા પણ હોય છે અને સૂક્ષ્મસાંપરાય સંયમવાળા પણ હોય છે. 'गो अहसास' जमे होज्जा' परंतु तेथे यथाभ्यात संभ्यभवाजा होता नथी, 'निय'णठेण पुच्छा' हे भगवन् निर्भथ साधु शुद्ध सामायिक सयभ વાળા હોય છે ? અથવા ઇંદ્યોપસ્થાપનીય સંયમવાળા હોય છે? અથવા સૂક્ષ્મ સાંપરાય સ યમવાળા હોય છે? અથવા યથાખ્યાત સંયમવાળા હોય છે ? આ प्रश्नना उत्तरभां प्रलुश्री छे छे - 'गोयमा ! णा सामाइयस जमे छोब्जा जान्