________________
प्रमेन्द्रका टीका श० १० उ० ३ सू० १ देवस्वरूपनिरूपणम्
७१
डिया देवी समडियाए देवीए तहेव, महड्डियावि देवी अप - याए देवीए तहेव, एवं एक्केक्के तिन्नि आलावगा भाणियवा, जाव महड़ियाणं भंते! वेमाणिणी अप्पट्टियाए वैमाणिणीए मज्झं मज्झेणं वीइवएज्जा ? हंता, वीइवएज्जा । सा अंते ! किं विमोहित्ता पभू, तहेव जात्र पुयिं वा वीइवइत्ता, पच्छा विमोहेज्जा, एए चत्तारि दंडगा || सू० १ ॥
"
छाया - - राजगृहे यावत् एवम् अवादीद - आत्मद्धर्चा खलु भदन्त ! देवा यावत् चत्वारि पञ्च देवावासान्तराणि व्यतिव्रजति तेन परं परद्धर्चा ? हन्त, गौतम ! आत्मद्धय खलु तदेव, एवम् असुरकुमारोऽपि, नव(म् असुरकुमारावासान्तराणि, शेषं तदेव । एवम् एतेन क्रमेण यावत् स्तनितकुमारः, एवं वानव्यन्तरज्योतिष वैमानिका यावत् तेन परं परद्धर्या । अल्पर्द्धिकः खलु भदन्त ! देवः महर्द्धिकस्य देवस्य मध्य मध्येन व्यतित्रजेत् ? नायमर्थः समर्थः समर्द्धिकः खलु भदन्त ! देवः समर्द्धिकस्य देवस्य मध्यमध्येन व्यतित्रजेत् ? नायमर्थः समर्थः, प्रमत्तं पुनः व्यतिव्रजेत् । स खलु भदन्त ! किं विमोह्य प्रभुः अविमोह्य प्रभुः ? गौतम विमा प्रभुः, नो अविमो प्रभुः । स खलु भदन्त १ किं पूर्व विमोह्य पश्चात् व्यतिव्रजेत् ? पूर्वं व्यतित्रज्य पश्चात् विमोहयेत् ? गौतम ! पूर्वं विमोह्य पात् व्यतिव्रजेत्, नोपूर्वं व्यतिव्रज्य पश्चात् त्रिमोहयेत् । महर्द्धिकः खलु भदन्त ! देवः अल्पर्द्धिकस्य देवस्य मध्यमध्येन व्यतिव्रजेत् ? हन्त । व्यतिव्रजेत् । स खलु भदन्त ! किं विमोह्य प्रभुः ? अविमोह्य प्रभुः ? गौतम ! विमोह्यापि प्रभुः अविमोह्यापि प्रभुः, स भदन्त ! किं पूर्वे विमद्य पश्चात् व्यतिव्रजेत् ? पूर्वं व्यतिव्रज्य पश्चात् त्रिमोहयेत् ? गौतम ! पूर्व वा त्रिमोद्य पश्चात् व्यतिव्रजेत् पूर्ववा व्यतिव्रज्य पश्चाद् त्रिमोहयेत् | अल्पर्द्धिकः खलु भदन्त ! असुरकुमारो महर्द्धिकस्य असुरकुमारस्य मध्यमध्येन व्यतिव्रजेत् ? नायमर्थः समर्थः । एवम् अमुरकुमारेऽपि त्रयः आलापका भणितव्याः, यथा औधिकेन देवेन भणिताः, एवं यावत् स्वनितकुमाराणाम् । वानव्यन्तरज्योतिषिक- वैमानिकेन एवमेव, अल्पर्द्धिकः खलु भदन्त ! देवो महर्द्धिकायाः देव्या मध्यमध्येन व्यवित्रजेत् ? नायमर्थः समर्थः । समर्द्धि'कः खलु भदन्त ! देवः समर्द्धिकायाः देव्याः मध्यमध्येन व्यतिव्रजेत् ? एत्र तथव, देवेन च, देव्या च दण्डको भणितव्यो यावत् वैमानिक्या । अल्पर्द्धि