________________
भगवतीस्त्र स्स आलोइयपडिकते कालं करेइ, अत्थि तस्स आराहणा, सेवं भंते! सेवं भंते ! ति ॥ सू०५॥
छाया-भिक्षुश्च अन्यतरम् अकृत्यस्थान प्रतिषेविता स खलु तस्य स्थानस्य अनालोचितपतिक्रान्तः काल करोति, नास्ति तस्याराधना, स खलु तस्य स्थानस्य आलोचित्तप्रतिक्रान्तः कालं करोति, अस्ति तस्य आराधना । भिक्षुश्व अन्यतरम् अकृत्यस्थानं प्रतिपेविता तस्य खलु एवं भवति-पश्चादपि खलु अहं चरमकालसमये एतस्य स्थानस्य आलोचयिष्यामि यावत् प्रतिपत्स्ये, स खलु तस्य स्थानस्य अनालोचितप्रतिक्रान्तः कालं करोति नास्ति तस्य आराधना, स खलु तस्य स्थानस्य पालोचितप्रतिक्रान्तः कालं करोति, अस्ति तस्य आराधना! भिक्षुश्व अन्यतरम् अकृत्यस्थानं प्रतिषेविता, तस्य खलु एवं भवति-यदि तावत् श्रमणोपासका अपि कालमासे कालं कृत्वा अन्यतरेषु देवलोकेषु देवतया उपपत्तारो भान्ति, किमङ्ग ! पुनरहम् अन्नपन्निकदेवत्वमपि नोलप्स्ये इति कृत्वा स खलु तस्य स्थानस्य अनालोचितप्रतिक्रान्तः कालं करोति, नास्ति तस्य आराधना, स खलु तस्य स्थानस्य, आलोचितप्रतिक्रान्तः कालं करोति, अस्ति तस्य आराधना, तदेवं भदन्त ! तदेव भदन्त ! ॥ सू० ५॥
इति दशमशतकस्य द्वितीयोद्देशकः समाप्तः॥ टीका-इतः पूर्व भिक्षुपतिमा आराधिता भवतीत्युक्तम् अथ आराधना यथा न भवति, यथा च भवति तथा दर्शयन्नाह-'भिक्खू य' इत्यादि, भिक्खूय अन्न यरं अकिच्चट्ठाणं पडि सेविता, से णं तस्य ठाणरस अणालोइयपडिकते कालं
आराधनावक्तव्यता'भिक्खू य अन्नयर अकिच्चट्ठोण पडिसेवित्ता' इत्यादि। टीकार्थ-इसके पहिले भिक्षुपतिमा आराधित होती है, ऐमा कहा गया है अब मूत्रकार हम बात को इस सूत्र द्वारा कहते हैं कि कैसे आराधना होती है और कैसे आराधना नहीं होती है। 'भिक्ख य अनयर अकिञ्चटाण पडिसेविता, से ण तस्ल ठाणस्त अणालोइय
આરાધના વ્યક્તવ્યતા “भिक्खू य अन्नयर अकिच्चट्ठाणं पडिसेवित्ता" त्यात
ટીકાર્થ-આગલા સૂત્રને અને એવો ઉલ્લેખ થયે છે કે “અમુક સંજોગોમાં જ ભિક્ષપ્રતિમાં આરાધિત થાય છે” હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે આરાધના કેવી રીતે થાય છે. અને કેવી રીતે આરાધના થતી નથી –
___ " भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, से ण तस्स ठाणस्स अणालोइयपडिकते कालं करेइ, नत्थि तस्स आराहणा" | साधु द्वारा सत्य