________________
प्रमेयचन्द्रिका टीका श० १२ उ० ३ सू. १ रत्नप्रभादि पृथ्वी निरूपणम् ७४३
द्वादशशतके तृतीयोद्देशकः प्रारभ्यते द्वादशशतकस्य तृतीयोद्देशकस्य संक्षिप्तविषयविवरणम् ।। पृथिवीनां प्रकारमरूपणम् , प्रथमपृथिव्याः नामगोत्रप्ररूपणम् ।।
-रत्नप्रभादिपृथिवीवक्तव्यता। मूलम्-"रायगिहे जाव एवं क्याली-कइशं भंते ! पुढवीओ पण्णत्ताओ? गोयमा! सत्त पुढवीओ प्रणताओ, तंजहापढमा दोच्चा जाव सत्तमा, पढमा णं भंते ! पुढधी किं नामा
किं गोता पण्णता ? गोयमा! घम्मा नामेणं रयणप्पागोत्तेणं एवं जहा जीवाभिगमे पढमो नेरइयउद्देसमो, सो चैव लिरवलेसो भाणियब्बो जाव अप्पा बहुगंति सेवं भंते ! सेवं भंते! ति ॥सू०१॥
छाया- राजगृहे यावद् एवम् अवादी-कति खलु भदन्त ! पृथिव्यः मज्ञप्ताः ? गौतम ! सप्त पृथिव्यः प्रज्ञप्ताः, तद्यथा-प्रथमा, द्वितीया च यावत् सप्तमी, प्रथमा खलु भदन्त ! पृथिवी किं नामा, किं गोत्रा प्रज्ञप्ता ? गौतम! धम्मा नाम्ना, रत्नप्रभा गोत्रेण, एवं यथा जीवाभिगमे प्रथमो नैरइकोदेशकः स एव निरवशेषो भणितव्यो यावत् अल्प बहुत्वम् इति, तदेवं भदन्त ! तदेवं भदन्त ! इति ।मु०१॥
बारहवें शतकके तीसरे उद्देशेका प्रारंभ इस १२ वें शतक के तृतीय उद्देशक में कथित विषय का विवरण संक्षेप से इस प्रकार है-पृथिवियों के प्रकारों का कथन, प्रथम पृथिवी
બારમા શતકના ત્રીજા ઉદ્દેશાને પ્રારંભ આ બારમાં શતકના ત્રીજા ઉદ્દેશકમાં પ્રતિપાદિત વિષયનું સંક્ષિપ્ત વિવેચન-પૃથ્વીના પ્રકારનું કથન–પહેલી પૃથ્વીના નામ ગોત્રની પ્રરૂપણ.