________________
७३७
प्रमेयचन्द्रिका टीका श० १२ उ० २ सू० ३ जयन्त्या प्रश्नोत्तरवर्णनम् करणस्फूर्तिरहितत्वमित्यर्थः साधु-हितकरं भवति ? भगवानाह - ' जयंती ! अत्थेगइयाणं जीवाणं दवखत्तं साहू, अत्येगइयाणं जीवाणं आळसियत्तं साहू ' हे जयन्ति ! अस्त्ये केपां जीवानां दक्षत्वं - कार्यनिपुणत्वम्, साधु-हितकर भवति, अथ च अस्त्येकेषां जीवानां खलु आल सिकत्वम् - आलस्यं प्रमादः, साधु - हितकरं भवति, जयन्ती तत्र कारणं पृच्छति - ' से केणणं भंते । एव बुच्चर - तंचेव जाव साहू ? ' अथ केनार्थेन, एवमुच्यते तदेव- उपर्युक्तं यावत्-अस्त्येके पां जीवानां दक्षत्वं साधु, अस्त्येकेषां जीवानाम् - आळसिकत्वम् - आलस्यं साधु भवति - इति ? भगवानाह - 'जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति ' हे जयन्ति ! ये खलु मे पूर्वोक्ताः जीवाः अधार्मिकाः यावत् अधर्मेणैव वृर्त्ति कल्पयन्तो विहरन्ति ' एपसि ण जीवाणं अलसियत्तं साहू' एतेषां खलु उपकरने में स्मृति से रहितता अच्छी होती है ? इसके उत्तर प्रभु कहते हैं-'जयंती ! अस्थेगइयाणं जीवाणं दक्खतं साहू, अत्थेगहयाणं जीवाणं आलस साहू' हे जयन्ति । कितनेक जीवों की कार्यकरने में fryणता हितकारक होती है और कितनेक जीवों की कार्यकरने की स्फूर्ति से रहितता अच्छी होती है । 'सेकेण्डेणं भंते । एवं बुच्चइ, तं देव जाव साह' हे भदन्त ! आप ऐसा किस कारण से कहते है किसनेक जीवों की कार्य करने में निपुणता अच्छी होती है और कितनेक जीयों की कार्यकरने की स्फूर्ति से रहितसा - प्रमादावस्था - अच्छी होती है ? इसके उत्तर में प्रभु कहते हैं - ' जयंती । जे इमे जीवा अहम्मिया जाव विहरति ' जो ये अधार्मिक यावत् अधर्म से ही अपनी आजीविका 'चलाने वाले जीव है 'एएसि णं जीवाणं आलसियन्तं साहू' सो इन
महावीर अलुना उत्तर- " जयंती अत्थेगइयाण जीवाणं दक्खत्त खातू, अत्थेगइयाण' जीवाणं आलसियत्त साहू " हे न्यति । सा भवेोभां हा કરવાની નિપુøતા હિતકારક ગણાય છે અને કેટલાક જીવામાં કાર્ય કરવાની સ્ફૂર્તિના અભાવ અથવા આળસ હિતકારક ગણાય છે.
19
भयन्तीन। प्रश्न- " से केणट्टेण भंते ! एव वुच्वइ, त चैव जाव साहू ? હે ભગવન્ ! આપ શા કારણે એવું કહેા છે કે કેટલાક જીવામાં કાર્ય નિપુ શુતા હિતાવહ છે અને કેટલાકમાં આળસ હિતાવહ છે?
महावीर अलुन। उत्तर- " जयता ! जे इमे जीवा अहम्मिया जाय बिहरंति " हे भ्यति ! ? । अधार्मिक आदि पूर्वोक्त विशेषवाणां हे, एसि ण जीवाण आठवियच साहू " मेवां वामां आपस ( प्रभाही पक्षु')
८८
१० ९३