________________
प्रमैयचन्द्रिका टीका श० १२ उ०२ सू० १ उदायनराजवर्णन ७११ जाव परिसा पडिगया, उदायणे पडिगए, मियावई देवी वि पडिगया ॥सू० २॥
' छाया- तस्मिन् काले, तस्मिन् समये, स्वामी समवस्तः, यावत्-पर्षद पयुपास्ते, ततः खलु स उदायनो राजा अस्याः कथायाः लब्धार्थः सन् इष्टतष्टः, कौटुम्बिकापुरुषान् शब्दयति, शब्दयित्वा, एवम् अवादी-क्षिपमेव भो देवानुमियाः! कौशास्वी नगरी साभ्यन्तरवाह्याम् एवं यथा कुणिकरतथैव सर्व यावत पर्युपास्त, ततः खल्लु सा जयन्ती श्रमणोपासिका अस्याः कथायाः लब्धार्थी 'सती तुष्टा यत्रैव मृगावती देवी तत्रैव उपागच्छति, उपागत्य मृगावती देवीम् 'एवम् अवादी-एवं यथा नवमशतके ठपभदत्तो यावद भविष्यात । ततः खल्ल 'सो मृगावती देवी जयन्त्याः श्रमणोपासिकायाः यथा देवानन्दा यात प्रति. शणोति, ततः खलु सा मृगावती देवी कोटुम्विकपुरुपान् शब्दयति, शब्दयित्वा एवम् अबादीव-क्षिप्रमेव भो देवानुमिया ! लघुकरणयुक्तयोजित यावद् धार्मिक यानप्रवरं युक्तमेव उपस्थापयत, यावद उपस्थापयन्ति, यावत्मत्यर्पयन्ति । ततः खलु सा मृगावती देवी जयन्त्या श्रमणोपासिकया सार्द्धम् स्नाता कृतबलिकर्मा यावत् शरीरा बहीभिः कुब्जाभिः यावत् अन्तःपुरात निर्गच्छति, निर्गत्य, यत्रैव बामा उपस्थानशाला, यत्रैव धार्मिक यानप्रवर तत्रैव उपागच्छति, उपागत्य यावत् दरूढा, ततः खलु सा मृगावती देवी जयन्त्या श्रमणोपासिच्या सार्द्धम, धार्मिक यानपवरम् दुरूदा सती निजकपरिवारका यथा ऋषभमदत्तो यावत् धार्मिकाद ‘यानमवराव मत्यवरोहति । ततः खलु सा मृगावती देवी जयन्त्या श्रमणोपासिकया सार्द्धम् , वहीभिः कुब्जाभिः साद्ध यथा देवानन्दा यावत् वन्दित्वा, नमस्यित्वा, दायानं राजानं पुरतः कृत्वा स्थितैव यावत-पर्युपास्ते, ततः खलु श्रमणो भगवान् महावीरः उदायनस्य राज्ञः मृगावत्या देव्याः, जयन्त्याः श्रमणोपासिकायाः, वस्याः च महातिमहालयायां यावत् पर्षत् प्रतिगता। उदायनः प्रतिगतः । मृगावती देव्यपि, प्रतिगता ।।मू०२॥
टीका-अथ जयन्तीभगवतोः प्रश्नोत्तरमाह-'तेणं कालेणं' इत्यादि, 'तेणं कालेणं तेणं समएणं, सामीसमोसढे जाव, परिसा पज्जुवासइ'-तस्मिन् काले,
" , ' 'तेणं कालेणं तेणं समएणं' इत्यादि।
टोकार्थ-'तेणं कालेणं तेणं समएणं सानी समोसढे जाव परिसा पज्जुवासइ' उस काल और उस समय में महावीर स्वामी पधारे
येणकादेणं तेण समएणं " त्या:___ -"तेणं कालेणं तेणं समएण सामी समोखढे जाव परिसा पम्जुवासइ" ते अणे मन त समये श्रम समपान, महावीर अशी नगीना