________________
प्रमेयचन्द्रिका टीका श० १२ ३०१ सू०२ शवश्रावकचरितनिरूपणम् ६७३ . वेंति' उपस्कार्य, अन्योन्यम्-परस्परं शब्दयन्ति-आह्वयन्ति, 'सहावेत्ता एवं वयासी'-शब्दयित्या-आहूय एवं-वक्ष्यमाणप्रकारेण अवादिषुः-' एवं खलु देवाणुप्पिया ! अम्हे हि से विउले असणपाणखाइमसाइमे उबक्खडाविए' भो देवा नुप्रियाः! एवं खलु-पूर्व विचारानुसारम् , अस्मामिः, तत् विपुलम् अशुनपान । खादिमस्वादिमम् उपस्कारितम् , किन्तु-'संखे यणं समणोवासए नो इव्वमागच्छई शङ्गश्च खलु श्रमणोपासकः नो शीघ्रम् आगच्छति, 'तं सेयं खलु देवाणुप्पिया ।। अम्ह संखं समणोवासगं सद्दावेत्तए' तत्-तस्मात्कारणात् भो देवानुप्रियाः! धैर्य खलु अस्माकं शङ्ख श्रमणोपासकं शब्दचितुम्-आह्वयितुम् । 'तएणं से पोक्खली . समणोवासए ते समणोदासए एवं वयासी'-ततः खलु स पुष्कलिः श्रमणोपासकः तान् श्रमणोपासकान , एवं-क्ष्यमाणप्रकारेण अबादीद-'अच्छतु णं तुम्मे देवाणुप्पिया ! सुनिव्वुया, वी सन्था' मो देवानुपियाः ! आध्यम्-तिष्ठत, खलु यूयं वेत्ता अन्नबन्न सदाति' आहार को तैयार करवाकर फिर उन्होंने परस्पर एक दूसरे को बुलाया 'सावित्ता एवं वयासी' बुलाकरके फिर इस प्रकार से कहाँ-'एव खलु देवाणुप्पिया! अम्हे हिं से विउले असं णपाणखाइभसाइमे उवखडाविए' हे देवानुप्रियो ! हमने विपुलमात्रा में अशन, पान, खादिम एवं स्वादिम आहार को तैयार करवाया है, परन्तु 'संखे य णं समणोवासए नो हव्यमागच्छ श्रमणोपासक शंख अभीतक नहीं आये हैं, 'तं सेयं खलु देवाणुप्पिया! अम्हं संखं समणोवासगं सद्दावेत्तए' इस लिये अच्छा है कि हमलोग श्रमणोपासक शंख को धुलालावे । 'तरण से पोस्खली समणोवासए ते समणोवासए एवं वयासी" तब श्रमणोपासक पुष्कली ने उन श्रमणोपासकों से ऐसा कहा-'अच्छं तु ण तुम्भे देवाणुप्पिया ! सुनिव्वुया वीसस्था' हे देवानु१२वीन तभो मे olcan al०या "सहावित्ता एवं वयासी " त्यां२ माह तेभर मा प्रमाणे ४थु “ एवं खलु देवाणुप्पिया ! देवानुप्रिय!! " अम्देहि से विरले असणपाणख इमसाइमे उवक्खडाविए" मापणे विya प्रभाध्यमां અશન, પાન, ખાદિમ, અને સ્વાદિમ રૂપ ચતુર્વિધ ભેજન તૈયાર કરાવ્યું छ. ५२- " संखेय ण समणोवासए नो हञ्चमागच्छइ." '५ श्रा१४ ७० सुधी पाया नथी "त' सेय खलु देवाणुप्पिया! अम्ह संखं समणोवासगं सहावेत्तए" तो मारे २५ श्रावने मातापी all नये. "तएणं से पोक्सली समणोवासए एवं क्यासी" त्यारे ते पुseी नामना , श्राप ते श्रावने !; घु'-' अच्छतु ण तुभे देवाणुप्पिया! सुनिव्वुयामीसत्था " देवानुप्रिये ! २५ मिस थिता न ४२१. " अह ण संसं
म० ८५