________________
६६७
मैचन्द्रिका टीका श०१२ उ० १ ० २ शङ्खश्राचक परितनिरूपणम्
धर्मजागरिकां जाग्रतः अयमेतद्रूपो यावत् समुदपद्यत - श्रेयः खलु मम कल्ये यावत् ज्वलति, श्रमण भगवन्तं महावीरं वन्दित्वा नमस्थित्वा यावत् पर्युपास्य, ततः प्रतिनिवृत्तस्य पाक्षिकं पौषधं पारयितुमितिकृत्वा एवं संप्रेक्षते, संप्रेक्ष्य क्ल्ये यावत् वति पौषधशालातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य पादविहारचारेण श्रावस्तीं नगरीं मध्यमध्येन यावत् पर्युपास्ते । अभिगमो नास्ति । ततः खलु ते श्रमणोपासकाः कल्ये प्रादु० यावत् ज्वलति, स्नाताः कृतबलिकर्माणो यावत् शरीराः स्वकेभ्यः स्वकेभ्यो गृहेभ्यः प्रतिनिष्क्रामति, स्वकेभ्यः स्वकेभ्यो गृहेभ्यः प्रतिनिष्क्रम्य, एकतो मिलन्ति, एकतो मिलित्वा शेषं यथा प्रथमं यावत् पर्युपासते । ततः खलु श्रमणो भगवान् महावीरः तेषां श्रमणोपासकानां तस्यांच महातिमहालयायां सभायां धर्मकथा यावत् अज्ञाया आराधको भवति । ततः खलु ते श्रमणोपासकाः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्मेश्रुत्वा निशम्य हृष्टतुष्टाः उस्था उत्तिष्ठन्ति उत्थाय श्रमण भगवन्तं महावीर चन्दन्ते, नमस्यन्ति, वन्दित्वा नमस्थिश्वा, यत्रैव शङ्खः श्रमणोपासक तत्रैत्र उपागच्छन्ति, उपागत्य शङ्ख श्रमणोपासकम् एवम्-अवादिपुः - त्वं देवानुमिय ! ह्यः अस्माकम् आत्मना चैव, एवम्अवादी :- यूयं खलु देवानुप्रियाः । विपुलम् अशनं यावद - विहरिष्यामः ततः खलु त्वम् पौषधशालायाम् यावत् विहम् तत् सुष्ठु खलु त्त्रम् देवानुप्रियाः ! अस्मान् अवहेलयसि । आयः । इति श्रमणो भगवान् महावीरस्तान श्रमणोपासकान एवम् अवादीत्-मा खलु आर्याः । यूयं शङ्ख श्रमणोपासकम् अवहेलयत, निन्दत, कोपयत, गर्हध्वम् अवमन्यध्वम् शङ्खः खलु श्रमणोपासकः प्रियधर्मा चैव धर्मा चैत्र सुदृष्टि जागरिकां जागरितः ॥ ०२ ॥
9
टीका - शङ्खमेव वर्णयति 'तपणं से' इत्यादि, ' तरणं से संखे समणोवास ते समणोवास एवं वयासी'' - ततः खलु स शङ्खः श्रमणोपासकः तान् 'तणं से' इत्यादि ।
टीकार्थ - इस सूत्र द्वारा सूत्रकारने शंख श्रमणोपासक का ही वर्णन किया है । 'तएण से संखे समणावालए ते समणोवासए एवं वयासी'
66
तरण' से " त्याहि
ટીકા-આ સૂત્ર દ્વારા સૂત્રકારે શખ શ્રમણેાપાસકનું જ વર્ણન કર્યુ
छे, “तएणं से संखे समणोवासर ते समणोवासए एव' वयासी” श्रावस्ती नगरी