________________
प्रमेयश्चन्द्रिकाटीका श० ११ उ० १२ सू० ३ ऋषिभद्रपुत्रकथननिरूपणम् ६३१ गोयमा ! इसिमपन्ते समणोवासए बहूहिं सीलव्वयगुणवयवेरमणपञ्चश्वाणपोसहोवालहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणे वहूहि वालाई समणोवासगपरियागं पाउणिहिइ पाउणित्ता मासियाए संलेहणाए अत्ताणं सेहिति, झूसित्ता सढि भत्ताई अणलगाए छेदेहिइ छेदिता, आलोइयपडिते, समाहिपत्ते, कालमास कालं किच्चा, सोहम्मे कप्पे अरूणाभे विमाणे देवत्ताए उबवजिहिह, तस्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओदमाइं ठिई पण्णता, तत्थ णं इलिभदपुत्तस्स वि देवस्स चलारि पलिऔषमाई ठिई भविस्सइ, से णं भंते ! इसि. भद्दपुत्ते देवे, ताओ देवलोगाओ आउखएणं, भवक्खएणं, ठिइक्खएणं जाव कहिं उबवजिहिइ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ, जाव अंतं काहेइ ! लेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे जाव अप्पाणं आवेमाणे विहरइ ॥सू०३॥ __ छाया-भदन्त ! इति भगवान् गौतमः श्रमणं भगवन्तं महाघोरं वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा, एवम्-अयादीद-प्रभुः खलु भदन्त ! ऋषिभद्रपुत्रः श्रमणोपासको देवानुपियाणाम् अन्ति के मुण्डो भूत्वा, अगारात् अनगारिता मनजितुम् , गौतम ! नायमर्थः समर्थः; गौतम ! ऋषिभद्रपुत्रः श्रमणोपासको बहुभिः शीलवत-गुणव्रत-विरमण-प्रत्याख्यानपौषधोपवासैः यथापरिगृहीतैः तपः कर्मभिः आत्मानं भावयन् वहूनि वर्षाणि श्रमणोपासकपर्यायं पालयिष्यति, पालयित्वा मासिक्या संळेखनया आत्मानं जूषयिष्यति, जूपयित्वा पष्टि भक्तानि अनशनया छेत्स्यति छित्या, आलोचितप्रतिक्रान्तः, समाधिमाप्तः कालमासे कालं कृत्वा सौधमें कल्पे अरुणाभे विमाने देवतया उत्पत्स्यते, तत्र खलु अस्त्येकेपां देवानाम् , चत्वारि पल्योपमानि स्थितिः प्रज्ञप्ता, तत्र खलु ऋषिभद्रपुत्रस्यापि देवस्य चत्वारि पल्योपमानि स्थिति भविष्यति । स खलु मदन्त ! ऋपिभद्रपुत्री देवस्तस्मात् देवलोकाव आयुःक्षयेण, भवक्षयेण, स्थितिक्षयेण यावत् कुत्र उत्पत्स्यते?