________________
अमेयचन्द्रिका टीका श० ११ उ० १२ ० २ ऋषिभद्र पुत्रकथन निरूपणम् ६२३
-
नमंसित्ता, एवं वयासी एवं खलु भंते! इसिभद्दपुत्ते समणोबासर अहं एवं आइक्खड़, जाव परूवेड़ - देवलोपसु णं अजो! देवाणं दसवास सहस्साइं जहण्णेणं ठिई पण्णत्ता, तेण परं समयाहिया जाव, तेण परं वोच्छिन्ना देवाय, देवलोगाय, से कहमेयं भंते ! एवं ? । अज्जो त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी - जेणं अज्जो ! इसिभद्दपुत्ते समणोवासए तुन्भं एवं आइक्खइ-जाव परुवेइ - देवलोगेसु णं अज्जो ! देवाणं जहणेणं दसवास सहस्साइं ठिई पण्णत्ता, तेण परं समयाहिया, जाब, तेण परं वोच्छिन्ना देवाय, देवलोगाय, सचेणं एसमट्ठे । तणं समणोवासगा समणस्स भगवओ महावीरस्स अंतिए एबम सोच्चा, निसम्म, समणं भगवं महावीरं वदति, नर्मसंति, वंदित्ता, नमंसित्ता, जेणेव इसिभद्दपुत्ते समणोवासए, तेणेव उवागच्छंति, उवागच्छित्ता इसिभद्दपुत्तं समणोवासगं बंदति, नमसंति, वंदित्ता, नमंसित्ता, एयम सम्मं विणणं भुज्योभुज्जो खार्मेति' तपणं ते समणोवासया पसिणाई पुच्छांति, पुच्छिता अट्ठाई परियादयंति, परियादेत्ता समणं भगवं महापरं वंदति, नमसंति, वंदित्ता, नम॑सित्ता जामेव दिसिं पाउग्या तामेव दिसिं पडिगया || सू० २||
छाया - तस्मिन् काळे, तस्मिन् समये, श्रमणो भगवान महावीरो यावद समनसृतः, यावत् पर्षत् पर्युपासते, ततः खलु ते श्रमणोपासकाः अस्याः कथायाः काः सन्तः हृष्टतुष्टाः एवम् यथा तुकोदेश के यावत् पर्युपास्ते । ततः खलु श्रमणो भगवान महावीरः तेषां श्रमणोपासकानां तस्यां च महाति महालयाः पर्षदि