________________
"
प्रमेन्द्रका टीका २०११ ४० ११०९ सुदर्शनचरितनिरूपणम् वा, तदेव प्रीतिदानस्वरूपमाह- 'तंजहा अट्ट हिरएनकोडीओ, अण्णाकोडीओ, अट्टमउडे, मउडप्पवरे' तद्यथा - अष्टौ हिरण्यकोट : १, अष्टौ सुवर्णकोटी २, अष्टौ मुकुटानि३, सुक्कूटप्रराणि-गुकुटेषु प्रवराणि श्रेष्ठानि, 'अट्ठ कुंडलजुए, कुडंलजुयप्पवरे, अट्टहारे, हारप्पवरे' अष्टौ कुण्डलयुगानि, कुण्डलयुगप्रवराणि कुण्डलयुगेषु प्रवराणि - श्रेष्टानि४, एवम् उत्तरत्रापि बोध्यम्, अष्टौ हारान्, हारमवरान्५, 'अट्ठ भद्धहारे, अद्धारपवरे' अष्टौ अर्द्धहारान्, अर्द्ध हारेषु प्रवरान्६, 'अट्ठ एगाजळीओ, एगा लिप्यवराओ' अष्टौ एकावलीः, एकावली प्रवरा, ' एवं मुतावलीओ, एवं कणगावलीओ, एवं रयणावलीओ' एवं-तथैव अष्टावित्यर्थः, मुक्तावलीः, एवमेवअष्टौ कनकावली', एवमेव अष्टौ रत्नावली', 'अट्ठ कडगजुए, वडगजुयप्पवरे, एवं तुडियजुए' अष्टौ कटकयुगानि - वलयाभरणयुगानि कटयुगेषु प्रवराणि, दिया अथवा - दिलवाया 'तंजहा- अनुहिरपण कोडीओ, अट्टसुवण्णकोडीओ, अट्ठमउडे मउडप्पवरे' आठहिरण्य कोटी १, आठ सुवर्णकोटि २, मुक्कुटों में श्रेष्ट आठ मुकुट ३, अनु कुंडलजुए कुंडलजुयप्पवरे हारे हाrपरे' कुंडल जोडियों में श्रेष्ट आठ कुण्डलों की जोड़ी ४, हारों में उत्तम आठ हार ५, अड अद्धहारे, अद्धहारपवरे' अर्द्धहारों में उत्तम आठ आईसार ६, ' अट्ठ एगावलीओ गावलिप्पराओ' एकावलियों में श्रेष्ठ आठ एकावलियां ' एवं मुक्तावलीओ, एवं कणगावलीओ, एवं रयणावलीओ, हमी प्रकार से आठ मुक्तावलियां, आठ कनकावलियां, आठ रस्नावलियां 'अट्ठ कडगजुए कडगजुयप्पवरे, एवं तुडियजुए' आठ काटककडा युग में श्रेष्ठ कटकों की जोडी, इसी प्रकार से बाहुओं के भूषणरूप आठ त्रुटिकयुग,
4
"
6
अट्ठहिरण्णको डीओ, अट्ठसुवण्णकोडीओ भट्ट मउडे मण्डप्पमरे " આઠ હિરણ્યકાટી ૧ (આઠ કરોડ ચોદીના સિક્કા), આઠ સુકાટી ૨ (આઠ કરોડ સેાનાના (सा) श्रेष्ठभां श्रेष्ठ सेवां आहे भुगटी, 3 “ अटु कुंडलजुए कुढलजुयप्पवरे, अटुहारे हारप्पवरे " उसनी लेअभाथी श्रेष्ठ सेवी आठ उसनी लेऊ, डारामां उत्तम शेषां माठ डारे, भट्ट अद्धद्दारे, अद्धहारपवरे " अर्ध डारभांथी उत्तમમા ઉત્તમ એવાં આઠ અધ હારા, अरगावलीओ गावलिप्पवराओ " એકસરા ડારામાંથી ઉત્તમમાં ઉત્તમ આર્ટ એકસરા હારા, " एवं मुत्तीवलीओ, एव' contestat एव रयणादलीओन प्रभारी आ भुस्तावसिमा, भाउ हुनठावसियो, आठ रत्नावडियो, “अह केडगजुए कडगजुयपवरे, एवं तुडियजुए કટક યુગેા (ઉડાનાં બેડા)માંથી ઉત્તમમાં ઉત્તમ એવાં આઠ કટકયુગેા, એજ પ્રમાણે ખાહુઆના ભૂષણ રૂપ આઠ શ્રેષ્ઠ ત્રુટિકયુગ
>>
भ० ७३
५६७
"