________________
५७२
भगवतीस्त्र क्षौमयुगलप्रवराणि, एवं वटकयुगलानि, एवं पट्टयुगलानि, एवं दुकूलयुगलानि, अष्टौं श्रियः, अष्टौ हियः, एवं धृतिः, कीर्ती, बुद्धीः, लक्ष्मीः, अष्टौ नन्दानि, अष्टौ भद्राणि, अष्टौ तलान्, तलप्रवरान , सर्वरत्नमयान् निजकवरभवनकेतून् , अष्टौ ध्वजान् , ध्वजप्रवरान् , अष्टौ व्रजान् , व्रजप्रवरान् , दशगोसाहसिकेण व्रजेण, अष्टौ नाटकानि नाटकमवराणि, द्वात्रिंशद्वद्धेन नाटकेन, अष्टो अश्वान , अश्वमवरान् । सर्वरत्नमयान् श्रीगृहपतिरूपकात् , अष्टौ हरितनः, हस्तिप्रवरान सर्वरत्नमयान् श्रीगृहपतिरूपकान , अष्टौ यानानि, यानमवराणि, अष्टौ युग्यानि, युग्यप्रवराणि, एवं स्यन्दसानिकाः, एवं गिल्लीः, बिल्ली, अहो वितनयानानि, विततयानमयराणि, अष्टौ स्थान, पारियानिकान् . अष्टौ रथान् सांग्रामिकान , अष्टौ अश्वान् , अश्वमवरान् , अष्टौ हस्तिनः, इस्तिप्रवरान् , अष्टौ ग्रामान् , ग्रामप्रवरान् , दशकुरसाहसिकेण ग्रामेण, अष्टौ दासान् , दासप्रवरान्, एवं चेव दासीः, एवं किंकरान्, एवं कन्चुकिनः, एवं वर्पधरान , एवं महत्तरकान , अष्टौ सौवर्णिकान् अबलम्बनदीपान् , अष्टौ रुप्यमवात् अवलम्बनदीपान् , अष्टौ सुवर्णरुप्यमयान् अवलम्बनदीपान् , अष्टौ सौवर्णिकान् उत्कञ्चनदीपान् , एवं चैव त्रीनपि, अप्टौ सौवर्णिकान् स्थालान् , अष्टौ रुप्यमयान्, अष्टौ सुवर्णरुप्यनयान् स्थालान् , अष्टौ सौवर्णिकीः पात्रीः, अष्टौ रुप्यायी पात्रीः अष्टौ सुवर्णरुप्यमयीः पानीः, अष्टौ सौवर्णिकान् स्थासकान् , अष्टौ रुप्यमान् स्थासकान् , अटौ सुवर्णरुप्यमयान् स्थासकान् , अष्टौ सौवर्णिकानि मङ्गलानि, अष्टौ रुप्यमयानि मगलानि, अष्टौ सुवर्णरुप्यमयानि मङ्गलानि, अष्टौ सौर्णिकीः तालिकाः अष्टौ सौगिकीः कलाचिकाः, अष्टौ सौवर्णिकी: अडकाः, अष्टौ सौवर्णिकीः अवपाक्याः, अप्टौ सौवर्णिकान् पाद पीठान् , अष्टौ रुप्यायान् पादपीठान्, अष्टौ सुवर्णरूप्यमयान् पादपीठान् , अष्टौ सौवर्णिकीः भिसिकाः, अष्टौ सौर्णिकीः करोटिकाः, अष्टौ सौवर्णिकान् पल्यकान् , अष्टौ सौवर्णिकीः प्रतिशय्याः, अष्टौ हंसासनानि, अष्टौ क्रौञ्चासनानि, एवं गरुडासनानि, उन्नतासनानि, प्रणतासनानि, दीर्घासनानि, भद्रासनानि, पक्षासनानि, मकरासनानि, अष्टौ पद्मासनानि, अष्टौ दिक् स्वस्तिकासनानि, अष्टौ तैलसमुद्कानि, यथा राजप्रश्नीये यानत्-अष्टौ सर्पपसमुद्गकानि, अष्टौ कुब्जाः यथा औपपातिके यावत् अष्टौ पारसिकी, अष्टौ छत्राणि, अष्टौ छत्रधारिणीः चेटीः, अष्टौ चामराणि, अष्टौ चामरधारिणीचेटीः, अष्टौ तालटन्तानि, अष्टौ ताल. वृन्तधारिणीश्चेटीः, अष्टौ करोटिकाधारिणीश्चेटीः, अष्टौ क्षीरधात्रीः, यावत् अष्टौ अवधात्रीः, अष्टौ अङ्गमर्दिकाः, अष्टौ उन्मदिकाः, अष्टौ स्नापिकाः, अष्टौ प्रसाधिकाः, अष्टौ वर्णकपेपिकाः, अष्टौ चूर्णकपेपिकाः, अष्टौ कोष्ठागारिकीः, अष्टौ द्रवकारिणीः,