________________
प्रमेयचन्द्रिका टीका श० १० उ० २ सू० १ क्रियाविशेषनिरूपणम् ३७ कज्जइ ! से केणटे णं भंते । एवं वुञ्चइ-संवुडस्त जाव संपराइया किरिया कन्जइ ? गोयमा! जस्ल णं कोहमाणमायालोभा एवं जहा सत्तमसए पढमोदेसए जाव सेणं उत्सुत्तमेव रीयति, से तेणटेणं जाव संपराइया किरिया कज्जइ ! संवुडस्स गं भते! अणगारस्त अवीयीपथे ठिच्चा पुरओ रूवाइं निजायमाणस्सजाव तस्स णं भंते! किं ईरिया वहिया किरिया कजइ ? , पुच्छा, गोयमा! संवुडस्स जाव तस्स णं ईरिया बहिया किरिया कजइ, णो संपराइया किरिया कज्जइ ! से केणट्टेणं भंते! एवं वुच्चइजहा सत्तमे सए पढमोदेसए जाव से गं अहासुत्तमेव रीयइ, से तेण?णं जाव नो संपराइया किरिया कजइ ।। सू०१॥
छाया-राजगृहे यावत् एवम् अवादीत-संकृतस्य खलु भदन्त ! अनगारस्य वीचिपथे स्थित्वा पुरतो रूपाणि निायतो, मार्गतो रूपाणि अवेक्षमाणस्य, पार्थतो रूपाणि अवलोकयतः, ऊध्वं रूपाणि अवलोकयतः, अधोरूपाणि आलोकयतस्तस्य खल्लु भदन्त । किम् ऐपिथिकी क्रिया क्रियते ?, सांपरायिकी क्रिया क्रियते ? गौतम ! संतृतस्य खलु अनगारस्य वीचिपथे स्थित्वा यावत् तस्य खलु नो ऐ-- पथिकी क्रिया क्रियते, सांपरायिकी क्रिया क्रियते । तत् केनार्थेन भदन्त । एवमुच्यते-संवृतस्य यावत् साँपरायिकी क्रिया क्रियते ? गौतम ! यस्य खल्लु क्रोधमानमायालोमा एव यथा सप्तमशतके प्रथमोद्देशके यावत् स खल उत्सूत्रमेव रीयते, तत् तेनार्थेन यावद सांपरायिकी क्रिया क्रियते । संवृतस्य खलु भदन्त ! अनगारस्य अवोचिपथे स्थित्वा पुरतो रूपाणि निायतो यावत् तस्य खल्लु भदन्त 1 किम् ऐर्यापथिकी क्रिया क्रियते ? पृच्छा, गौतम ! संदृतस्य यावत् तस्य खलु ऐर्यापथिकी क्रिया क्रियते, नो सांपरायिकी 'क्रया क्रियते, तत् केनाथैन भदन्त ! एवमुच्यते-यथा सप्तमे शतके प्रथमोद्देशके यावत् स खलु यथासूत्रमेव रीयते, तत् तेनार्थेन यावत् नो सांपरायिकी क्रिया क्रियते ॥ सू० १॥ ___टीका-प्रथमोद्देशकान्ते औदारिकादि शरीराणि प्रतिपादितानि शरीरीच क्रियाकारी भवतीति क्रियां प्ररूपयितुं द्वितीयोद्देशकमारभते 'रायगिहे' इत्यादि,