________________
५५१
प्रमेयचन्द्रिका टीका श० ११३० ११ सू० ७ सुदर्शनचरितनिरूपणम् साइमं उकक्खडार्विति, उक्क्खडावेत्ता जहा सिवो जाव खत्तिए य, आमंतेइ, आमंतेत्ता, तओ पच्छा पहाचा कपबलिकम्मा तंचेव जाव सकारेति, सम्मार्णेति, सकारेत्ता, लम्माणेता तस्सेव मित्तजाति जात्र राईणय, खत्तियाण य पुरओ अजय पजय-पिउपजयागयं बहुपुरिसपरंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवणकरं अयमेयारूवं गोन्नं गुणनिफ्फन्नं नामधेजं करेंति, जम्हाणं अम्हं इसे दारए वलस्स गो पुते प्रभावईए देवीए अत्तए तं होडणं अहं एयस्स दारगस्ल नामधेजं महब्बले, तरणं तस्स दारगस्त अम्मापियरो नामधेजं करेति महावले ति । तपणं से महब्बले दारए पंचधाईपरिग्ाहिए, तंजहा - खीर धाईए, एवं जहा दढपइन्ने जाव, निवायनिव्वाघायंसि सुहंसुहेणं परिवड्ढइ । तणं तस्स महम्बलस्स दारगस्ल अम्मापियरो अणुपुवेणं ठितिवडियं वा बंदसूरदसावणियंवा, जागरियंवा, नामकरणं वा, परंगामेण वा, पयचंकमणं वा, जेसामणं वा, पिंडवडणं वा, पजपावणं वा, कण्णत्रेहणं वा, संत्रच्छर पडिलेहणं वा, चोलोयणगं प्य, उदणयणंच अन्नाणि य बहूणि गन्भाधानजम्मणमादियाई कोउयाइं करेंति । तपणं तं महम्बलं कुमारं अम्मापियरो सातिरेगद्ववासगं जाणित्ता सोभणंसि तिहिकरणमुहुत्तंसि० एवं जहा - दढप्पइन्नो जाव अलं भोगसमत्थे जाए यावि होत्था । तणं तं सहब्बलं कुमारं उम्मुक्क बालभावं जाव अलं भोगस मत्थं विजाणित्ता अम्मापियरो अटूपासायवडेंसए