________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० ६ दर्शनचरितनिरूपणम्
५३१
पुरतः - अग्रे, स्वप्नशास्त्राणि उच्चारयतः - उच्चारयतः - पुनःपुनः पठन्तः, एवं - वक्ष्यमाणप्रकारेण - अत्रादिषु :- ' एवं खलु देवाणुप्पिया ! अम्ह सुविणसत्यंसि, बायालीसं सुविणा तीसं महासुविणा वाव तरि सन्त्रविणा दिट्ठा' हे देवानुमियाः ! एवं खलु निश्चयेन, अस्माकं स्वप्नशास्त्रे द्वाचत्वारिंशत् स्वप्नाः, त्रिंशत् महास्वप्नाः, द्वासप्ततिः सर्वस्वनाः दृष्टाः - कथिताः सन्ति, 'तत्थ णं देवाणुपिया तित्यगरमायरो वा, चक्क हिमायरो वा' हे देवानुप्रियाः । तत्र खलु द्वासप्ततौ स्वप्नेषु मध्ये - तीर्थकर मातरो वा. चक्रवर्तिमातरो वा 'तित्थगरंसि वा चक्कवर्हिसि वा गव्यं वक्कममासि, एएसि तीमाए महासुविगाणं इमे चोदस महासुचिणे पासित्ता णं पडिgift' तीर्थकरे वा, चक्रवर्तिनि वा गर्भ व्युत्क्रामति-गर्भाभ्यन्तरे आगच्छतिसति, एतेषां त्रिंशतो महास्वप्नानां मध्ये इमान्-वक्ष्यमाणान् चतुर्दशमहास्नान दृष्ट्वा खलु प्रतिबुध्यन्ते जाग्रति, 'तंजह - गयवसह सीह अभिसेयदामससिदिणयर झयं कुंभ | उन्हों ने वल राजा के समक्ष पुनः २ स्वप्न शास्त्रों का उच्चारण करते हुए इस प्रकार कहा- एवं खलु देवाणुपिया ! अम्हं सुविणसत्यंसि बायालीस सुविणा, तीस महासुविणा वावन्तरि सव्व सुविणा दिट्ठा' हे देवानुप्रिय ! हमारे स्वप्न शास्त्र में ४२ बयालीस स्वप्न तो साधारण कहे गये हैं और ३० महास्वन कहे गये है । इस प्रकार कुल ७२ बहत्तर स्वप्न कहे हुए हैं- 'तत्थ णं देवाणुपिया ! तित्थगरमायरो वा चक्क हिमायरो वा' इनमें से तीर्थकर की माताएँ अथवा चक्र वर्ती की माताएँ ' तित्यगरंसि वा चक्कवहिंसि वा गर्भवक्रममाणंसि एए तीसा महाविगाणं इमे चोहममहाविणे पासिताण पडवुज्झति ' जब तीर्थंकर या चक्रवर्ती उनकी कुक्षिमें आते हैं तब वे इन तीस ३० महास्वप्नों में कोई से १४ महास्वप्नों को देखकर जंगती वे १४ महास्वप्न 'तंजहा ' इस प्रकार से हैं
,
साथीने या प्रभाऐ उधु - " एव खलु देवाणुपिया ! अम्ह सुविणसत्थसि बायालीस सुविणा, तीसं महासुविणा बावत्तरि सव्वसुविणादिट्ठा " हे देवानुप्रिय ! અમારા સ્વપ્નશાસ્ત્રમાં ૪૨ સામાન્ય સ્વપ્નાં કહ્યા છે અને ૩૦ મહાસ્વપ્ના કહ્યાં છે. આ રીતે કુલ ૭૨ સ્વપ્ના કહેલાં છે
"C
7
तत्थण देवाणुपिया ! तित्थगरमायरो वा चक्कत्रट्टिमायरो वा " तेभांथी तीर्थ रानी भाताओ। अथवा यवर्ती योनी माताओ " तित्थगरंखि वा चकबर्हिसि वा गन्भवकम माणंस एए सि तीसाए महामुविणाणं इमे चोदसमहासुविणे पासित्ताणं पडिबुज्झति " न्यारे तीर्थ १२ अथवा यवर्ती तेमनी मे ઉત્પન્ન થાય છે, ત્યારે આ ૩૦ મહાસ્વપ્નામાંથી કાઇ ૧૪ મહાસ્યના દેખીને ” ते १४ भडास्वप्ने। नाथ प्रभाये छे - “ गयवसह " लगूत थाय छे."