________________
५२४
भगवतीस्त्र आस्तरकेण-आस्तर विशेषेण, मृदुकमसरकेण-गोलाकारलघूपधानेन अवस्तृतम्आच्छादितं यत्तत्तथा, 'सेयवत्थपच्चुत्थुयं ' श्वेतवस्त्रमत्यवस्तृतम्-शुक्लमावरणपटाच्छादितम् , 'अंगसुहफासुयं, सुमउयं, पभावईए देवीए भद्दासणं रयावेई' अङ्गामुखस्पर्शम् अङ्गसुखः-शरीरसुखहेतुः स्पर्शो यस्य तत् , अङ्गसुखजनकस्पर्शयुक्तम् , मुमृदुकम्-अत्यन्तकोमलम् , भद्रासनं प्रभावत्यै देव्यै रचयति-सज्जयति ‘रयावेत्ता कोडवियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी'-रचयित्या-भद्रासनं प्रभावत्याः उपवेशनाथै सज्जयित्वा, कौटुम्बिसपुरुषान्-आज्ञाकारिसेवकान् शब्दयति आह्वयति, शब्दयित्वा-कौटुम्बिकपुरुषान् आहूय, एवं-वक्ष्यमाणप्रकारेणावादी खिप्पामेव भो देवाणुप्पिया! अझंग महानिमित्तानुत्तत्थधारए, विविहसत्थकुसले सविणलक्खणपाढए सद्दावेह' भो देवानुमियाः! क्षिप्रमेव-शीघ्रातिशीघ्रमेव अष्टाङ्गमहानिमित्तसूत्रार्थधारकान्-अष्टाङ्गम्-अष्टावययस् यत् महानिमित्तम्था उसका नाम आस्तरक है तथा गोल आकार वाली जो छोटी तकिया होती है उस का नाम मसूरक है। 'सेयवत्थपच्चुत्थुय, गादी के ऊपर जो वस्त्र बिछाया गया था वह बिलकुल सफेद था' अंगसुहफा. सुयं, सुमउयं, पभावईए देवीए भद्दासणं रयावेह' इस भद्रासन का स्पर्श शरीर को सुखकारक था, क्योंकि यह अत्यन्त कोमल था, इस प्रकार के विशेषणों वाले भद्रासन प्रभावती देवी को बैठने के लिये विछवाकर 'कोडुबिधपुरिसे सद्दावेह' फिर उसने कौटुम्बिक पुरुषों को बुलाया-' सदायित्ता एवं वयासी' बुलाकर ऐसा कहा-'खिप्पामेव भो देवानुपिया ! अगमहानिमित्तप्तुत्तत्वधारए, विविहसत्थकुसले, सुविणलक्खणपाढए सद्दावेह' हे देवानुप्रियो ! तुम लोग शीघ्र ही રેલા હતાં તે ભદ્રાસન પર જે સુંદર વસ્ત્ર બિછાવવામાં આવ્યું હતું તેનું નામ આરક (ચાદર) આપવામાં આવેલ છે. વળી તેના પર ગોળ આકા२नी भसू२४ (नाना तयार) ५ गावेसी छती. " सेयवत्थ पच्चुत्थुय" ગાદિના ઉપર જે વસ્ત્ર બિછાવવામાં આવ્યું હતું તે બિલકુલ સફેદ હતું. " अगसुहफासुर्य', पभावईए देवीए भद्दासण' रयावेइ" मा मद्रासनन। २५ શરીરને સુખકારી હો, કારણ કે તેના ઉપર અત્યંત કમલ ગાદી બિછાવેલી हती. मा प्रा२नु मद्रासन प्रमावती ी भाट गावापान तो " कोडुंबियपरिसे सहावेइ" पाताना माज्ञारी सेवाने मोसाय! “सद्दावित्ता एवं वयासी” मने तो भने या प्रभाग ४यु:-" खिप्पामेव भो देवाणुप्पिया! भटुंग महानिमित्तमुत्तत्यधारए, विविहसत्थकुसले, सुविणलक्खणपाढए सदावेह"