________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ ० ६ सुदर्शन वरितनिरूपणम्
५१७
अनुवृंहयति, ततः खलु सा प्रभावती देवी वलस्य राज्ञः अन्तिकम् एतमर्थे श्रुत्वा निशम्य हृष्टतुष्टा करतल यावत् - एवम् - अवादीत् एवमेतत् देवानुमियाः । यावत् तं स्वप्नं सम्यक् प्रतीच्छति, तं स्वप्नं सम्यक् प्रतीप्य बलेन राज्ञा अभ्यनुज्ञाता 'सती' नानामणिरत्नभृतचित्र यावत् अभ्युत्तिष्ठति, अत्वरितमचपलं यावत् गत्या यत्रैव स्वकं भवनं तत्रैव उपागच्छति, तत्रैव उपागत्य स्वकं भवनमनुप्रविष्टा । सू० ६ ||
टीका - ततः किम् ? इत्याह- 'तरणं से' इत्यादि, 'तरण से वले राया कोड चियपुरिसे सदावे, सहावेत्ता, एवं क्यामी' - ततः स वलो राजा कौटुम्बि कंपुरुषान् - आज्ञाकारिजनान् शब्दयति- आहयति, शब्दयित्वा - आहूय एवंवक्ष्यमाणप्रकारेण अवादीत - 'खिप्पासेव भो देवाणुपिया | अज्ज सविसेसं वाहिरियै उवद्वाणसालं गंधोदयसित्तनुहय संमज्जिवलित्तं' भो देवानुप्रियाः । क्षिप्रमेत्र अद्य सविशेषं- विशेषरीश्या वाद्यां - वहिर्भवाम् उपस्थानशालाम्- गन्धोदक सिक्तशु चिकसम्मार्जितोपलिप्ताम्- गन्धोदकेन सिक्ता, शुचिका - पवित्रिता, संमार्जिताकचरापनयनेन संशोधिता, उपलिप्ता गोमयादिना या सा तथाविधाम्, 'सुगंधवरपंच अन्नपुफ्फोवयार कलियं, सुगन्धवरपञ्चवर्णपुष्पोपचारकलिताम्-सुगन्धेषु
'तरण' से बले राया' इत्यादि ।
टीकार्थ- 'तएण से बले राया कोहुंधियपुरि से सद्दावेह, सद्दावेत्ता एवं वयासी, खिप्पामेव भो ! देवाणुपिया ! अज्ज सविसेसं बाहिरियं उवहाण साल गंधोदयतिसुध्यसंमज्जिओ वलित्तं सुगंधचर पंचवण्णपुष्फोवयारकलियं ' इसके बाद उस बल राजा ने कौटुम्बिक - आज्ञाकारी पुरुषों को बुलाया - बुला कर के उनसे ऐसा कहा - हे देवानुप्रिय ! तुमलोग शीघ्र ही आज विशेषरीति से बाहर की उपस्थानशाला को गन्धोदक (सुगंधित जल से सिक्त करो, सोंचो, कचरा वगैरह निकाल कर उसे साफ करो, गोवर आदि से लीप कर उसे स्वच्छ अच्छी करो. सुगंधो में उत्तम पांच वर्णों के पुष्पों की सजावट से उसे सजाओं 'कालागुरुपवर कुंदरक
"तएण से बले राया कोहुंबियपुरिसे सहावेइ " त्याहि
ત્યાર
अर्थ –“ तएण से ले राया कोडुंबियपुरिसे सहावेइ, सहावेत्ता एवं बयासी खिप्पामेव, भो देवाणुप्पिया ! अज्ज सविसेसं बाहिरिय संवट्टाणसाल गंधोदय सित्तसुइयसमज्जिओवलित्तं सुगंधवरपचवण्ण पुप्फोव यार कलिय" માદ ખલ રાજાએ પાતાના કૌટુબિક પુરુષાને (આજ્ઞાકારી સેવકાને) એલાવ્યા અને તેમને આ પ્રમાણે કહ્યુ “હે દેવાનુપ્રિયા ? તમે બની શકે એટલી ત્વરાથી, આજે બહારની ઉપસ્થાનશાલામા (દીવાનખાનાને), વિશિષ્ટ પ્રકારે ગધાક છંટાવા. તેમાંથી કચરા વગેરે કઢાવીને તેને વાળીઝૂડીને સાફ કરાવા, તેને છાંણું આદિ વડે લી’પીગૂ પીને સુંદર બનાવા, ઉત્તમ સુગંધયુક્ત પાંચે વધુનાં