________________
प्रमेयश्चन्द्रिका टीका श० ११ उ० ११ सू० ६ सुदर्श नचरितनिरूपणम् ५११ कोडंवियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तस्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सहावेहा तएणं ते कोडंबियपुरिसा जावपडिसुणेत्ता बलस्त रपणो अंतियाओ पडिणिक्खमइ पडिनिस्खमित्ता सिग्धं तुरियं चवलं चंडं वेइयं हथिणापुरं नगरं मज्झं मझेणं जेणेव तेसिं सुविणलक्खणपाढगाणं गिहाइं तेणेव उवागच्छति, उवागच्छित्ता ते सुविणलक्खणपाढए सदावेति। तएणं ते सुविणलक्खणपाढगा बलस्त रणो कोडुंबियपुरिलहिंसदाविया समाणा हटतुट० पहाया कय जाव सरीरा सिद्धत्थगह रियालिया कयमंगलमुद्धाणा सरहिं सएहिं गिहेहितो निग्गच्छति, निग्गच्छित्ता हत्थिणापुरं नगरं मज्झं मज्झेणं बलस्ल रपणो भवणवरवडेंसए, तेणेव उवागच्छंति, उवागच्छित्ता भवणवरवडेलगपडिदुवारंसि एगओ मिलति, मिलित्ता जेणेव बाहिरिया उवठाणसाला तेणेव उवागच्छति, उवागच्छित्ता करयल० बलं रायं जएणं, विजएणं बद्धाति।तएणं सुविणलक्खणपाढगा बलेणं रन्नो वंदियपूइयंसकारियसंमाणिया समाणा पत्तेयं पत्तेयं पुत्वन्नत्थेसु भद्दासणेसु निसीयंति। तएणं से बले राया पभावइं देवि जवणियंतरियं ठावेइ, ठावेत्ता पुफ्फफलपडिपुन्नहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी-एवं खल्लु देवाणुप्पिया! पभावई देवी अज्ज तंसि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासिताणं पडिबुद्धा, तं गं देवाणुप्पिया! एयस्स ओरालस्स जाव