________________
प्रमेयद्रिका टीका श० १० उ० १ सू० २ औदारिकादि शरीरनिरूपणम् ३१ इति कथं तत्र समयव्यवहारः ? इतिचेदुच्यते - मन्दरावयवभूतस्फटिककाण्डे सूर्यादि प्रभा संक्रातिद्वारेण तत्र सञ्चरिष्णुमर्यादिप्रकाशसम्भवात् ॥ सू० १ ॥ औदारिकादि शरीरवक्तव्यता ।
मूलम् -कइ णं भंते! सरीरा पण्णत्ता ? गोयमा ! पंचसरीरा पण्णत्ता, तं जहा ओरालिय जाव कम्मए । आरोलिय सरीरेण भंते! कइविहे पण्णत्ते ? एवं ओगाहणं संठाणं निरवसेसं भाणियवं, जाव अप्पा बहुगंति, सेवं भंते ! सेवं भंते त्ति' ॥ सू० २ ॥ दस सए पढमो उद्देसो समत्तो ॥ १०- १॥
छाया -कति खलु भदन्त ! शरीराणि प्रज्ञप्तानि ? गौतम ! पञ्च शरीराणि प्रज्ञप्तानि, तद्यथा-औदारिकस्, यावत् कार्मणम्, औदारिकशरीर खलु भदन्त ! कतिविधं प्रज्ञतम् ? एवम् अवगाहनासंस्थानं निरवशेषं भणितव्यम्, यावत् अल्प बहुत्वमिति, तदेवं भदन्त ! तदेवं भदन्त । इति ॥ ०२ ॥
दशमे शतके प्रथम उद्देशकः समाप्तः ।। १०-१ ॥
टीका-पूर्व जीवादिरूपा दिशः प्ररूपिताः, जीवाश्च शरीरिणोऽपि भवन्तीति नहीं है फिर वहां समयका व्यवहार कैसे होता है ? तो इस आशंका का उत्तर ऐसा है कि मन्दरावयवसून स्फटिककाण्ड में सूर्यादिकों की प्रभा की संक्रान्ति होती है। सो इस द्वारा वहां संचरिष्णु चलस्वभाववाले सूर्यादिकका प्रकाश हो सकता है ।। सू० १ ॥
औदारिकादि शरीर वक्तव्यता- " कइणं भते ! सरीरा पण्णता इत्यादि । टीकार्थ
इसके पहिले सूत्रकारने जीवादिरूप दिशाओंका प्रतिपादन कर दिया है । जीव शरीरधारी भी होते हैं । अतः शरीरोंकी શંકા- વિમલા ( ઉવ ) શામાં તે સૂર્યના સદ્ભાવ હૈ।ા જ નથી. તે પછી ત્યાં સમયના વ્યવહાર કેવી રીતે થતા હશે?
-
સમાધાન, મન્દરાવયવભૂત (સુમેરુના અવયવરૂપ સ્ફટિકકાડમાં સૂર્યાદિની પ્રભાની સક્રાન્તિ થાય છે. તેના દ્વારા ત્યાં સંચરિજ્જુ (સંચરણુ કરતા ) સૂર્યાદિકાના પ્રકાશ પહાંચી શકે છે. ! સૂ. ૧ !!
ઔદ્યારિક આદિ શરીરાની વક્તવ્યતા—
4. 'कइ णं भंते! सरीरा पण्णत्ता " त्याहि
ટીકાઓ પહેલાં સૂત્રકારે જીવાદિપ દિશાઓનું પ્રતિપાદન કર્યું છે જીવા શરીરધારી પણ હાય છે. આ મધને અનુલક્ષીને સૂત્રકારે આ સૂત્રમાં