________________
भगवतीसूत्रे
४७४
तदेतत् पालयन् यथायुर्निरृतिकालः । अथ किं सः - मरणकाल : ? मरणकाल:जीवो वा शरीराद् वियुज्यते, शरीरं वा जीवात् वियुज्यते स एप मरणकालः । अथ किस अद्धाकालः ? अद्राकालः अनेकविधः प्रज्ञयः, स खलु समयार्थतयां, आवलिकार्थ तया, यावत् उत्सर्पिण्यर्थतया एषा खलु सुदर्शन ! अद्धद्विशरच्छेदेन च्छिद्यमाना यदा विभागं नो हव्यम् आगच्छति, स एष समयः सुझयार्थतया असंख्येयानां समयानां समुदयसमितिसमागमेन सा एका आवलिका इति मोध्यते, संख्येया आवलिका यथा शाल्युद्देशके यावत् सागरोपमस्य तु एकस्य भवे प्रमाणम् । एताभ्यां खलु भदन्त ! पल्योपमसागरोपमाभ्यां किम् प्रयोजनम् ? सुदर्शन ! एवाभ्यां परयोपमसागरोपमाभ्यां नैरयिकतिर्यग्योनिकमनुष्यदेवानाम् आयुष्काणि मीयन्ते ॥ ० ३ ॥
टीका - अथ द्वितीयं यथायुर्निर्वृत्तिकालं प्ररूपयति-से कि तूं अहाउनि चिकाले' इत्यादि, सुदर्शनः पृच्छति - 'से किं तं अहाउनिव्वतिकाळे' हे भदन्त ! अथ, किस यथायुर्निर्वृत्तिकाल : मज्ञप्तः ? भगवानाह - ' अहाउ निव्वत्तिकाळे जंणं जेणं नेरइयेण वा तिरिक्खजोणिषण वा, मणुस्सेण वा, देवेण वा, अहाउयं निव्वत्तियं तं पाळेमाणे अदाउनिव्वत्तिकाले' हे सुदर्शन ! यथायुर्निर्वृतिकाको, यथायुर्निवृ सिकालवक्तव्यता
"
'से किं तं' अाउनिव्वत्तिकाले' इत्यादि ।
टीकार्थ- सूत्रकार ने इस सूत्र द्वारा यथायुर्निवृ शिकाल आदि काल की प्ररूपणा की है - इसमें सुदर्शन ने प्रभु से ऐसा पूछा है - से किं तं अहाउनिव्वत्तिकाले' हे भदन्त । यथायुर्निवृत्तिकाल का क्या स्वरूप कहा गया है ? इसके उत्तर में प्रभु ने कहा-' अहाउनिव्यत्तिकाले जंणं' जेणं नेरइएण वा, तिरिक्खजोणिएण वा, मणुस्सेण वा देवेण वा अहाउयं निव्वत्तियं से तं पालेमाणे अहाउनिव्वसिकाले 'हे सुदर्शन ! जिस किसी યથાયુનિવ્રુત્તિકાળની વક્તવ્યતા
से किं त अहाउनिव्वत्तिकाले " त्याहि
ટીકા-સૂત્રકારે આ સૂત્રદ્વારા યથાયુનિવૃત્તિકાળ આદિ કાળેાની પ્રશ્નપણા કરી છે આ વિષયને અનુલક્ષીને સુદર્શન શેઠ મહાવીર પ્રભુને એવા अन छे छे - ' से कि त अहाउनिव्वत्तिकाले " हे भगवन् अजना श्रील ભેદરૂપ યથાયુનિ વૃતિકાળનું કેવુ* સ્વરૂપે કહ્યું છે?
महावीर अलुन उत्तर "अहाउनिव्वत्तिकाले जण जेण' नेरइएण वा, तिरिक्खजोगिएण वा, मणुस्सेण वा, देवेण वा, अहाउय निव्वतिय से तां पालेमाणे महारनिव्वविकाले " सुरर्शन! अर्ध नार अथवा तिर्थ ययोनिः लवे,