________________
प्रेमैयचन्द्रिका टीका शं० ११ १० ११ सू० १ कालद्रव्यनिरुपणम् ४५१ श्रमणोपासकः, अभिगतजीवाजीवो यावत्-विहरति, स्वामी समवसृतः, यावत् पर्षत पर्युपास्ते । ततः खलु स सुदर्शनो श्रेष्ठी अस्याः कथाया' लब्धार्थः सन् हृष्टतुष्ट० स्नातः कृत यावद-प्रायश्चित्तः सर्वालङ्कारविभूषितः स्वस्माद गृहातू प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन पाद विहारचारेण महता पुरुषवागुरापरिक्षिप्तो वाणिजग्रामं नगरं मध्यमध्येन निर्गच्छति, निर्गम्य यत्रैव दूतिपलाशं चैत्यम् , यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं पञ्चविधेन अभिगमेन अभिगच्छति, तद्यथा सचित्तानां द्रव्याणां यथा ऋषभदत्तो यावत् त्रिविधया पर्युपासनया पर्युपास्ते । ततः खलु श्रमणो भगवान् महावीरः सुदर्शनस्य श्रेष्ठिनः तस्यां महातिमहालयायां यावत् आराधको भवति । ततः खलु सुदर्शनः श्रेष्ठी श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्ट० उत्थया उत्तिष्ठते, उत्थया उत्थाय श्रमणं भगवन्तं महावीरं त्रिः कृत्वो यावत् नमस्यित्वा एवम् अबादीद-कातविधः खल्ल कालः प्रज्ञप्तः ? सुदर्शन ! चतुर्विधः कालः प्रज्ञप्तः, तद्यथा-प्रमाणकालः१, यथायुर्निवतितकालः २, मरणकालः ३, अद्धाकालः४, इति ।।सू० १॥
टीका-पूर्वो देश के लोकवक्तव्यता प्रतिपादिता, सम्मति लोकवतिकालद्रव्यवक्तव्यतागर्भितमुदर्शनचरित्र प्ररूपयितुमाह- तेणं कालेणं' इत्यादि, 'तेणं कालेणं, तेणं समएणं, वाणियगामे नामं नयरे होत्था, वण्णओ' तस्मिन् काले तस्मिन् समये वाणिजग्रामं नाम नगरम् वर्णकः, अस्य वर्णनम् औपपातिके
कालद्रव्यवक्तव्यता'तेण कालेण तेण समएण' इत्यादि। टीकार्थ-पहिले उद्देशे में लोक की वक्तव्धता कही जा चुकी है, अब लोकवत्ती कालद्रव्य की वक्तव्यता से युक्त सुदर्शन चरित्र की प्ररूपणा इस सूत्र द्वारा सूत्रकार कर रहे हैं-'तेण कालेण, तेण समएण, वाणियगामे नामं नयरे होत्था, वण्णओ' उस काल में और उस
કાળદ્રવ્યવક્તવ્યતા “तेण कालेणं तेण समएण" त्यादि ટીકાર્ય–આગળના (સમા) ઉદ્દેશામાં લેકની વક્તવ્યતાનું પ્રતિપાદન કરવામાં આવ્યું છે હવે લોકવતી કાલદ્રવ્યની વક્તવ્યતાથી યુક્ત સુદર્શન ચરિત્રની સૂત્રકાર આ સૂત્રદ્વારા નીચે પ્રમાણે પ્રરૂપણ કરે છે
“वेण कालेण तेण समएण, वाणियग्गामे नाम नयरे होत्था, वण्णओ" તે કાળે અને તે સમયે વાણિજગ્રામ નામે નગર હતુ. ઔપપાતિક સૂત્રમાં