________________
refer टीका श० ११० १० ०३ लोकालोकपरिमाणनिरूपणम् ४३० गारचारुत्रेसा जाव कलिया रंगद्वाणंसि जणसयाउलंसि जणसयसहस्साउलंसि बत्तीसइविहरस नहस्स अन्नयर नहविहिं उवसेजा, से नृणं गोयमा ! ते पेच्छगतं नहियं अणिमिसाए दिडीए सव्व संता समभिलोएति ? हंता समभि लोएंति, ताओ णं गोयमा ! दिडीओ तीसे महियाए सव्वओ समंता संनिवडियाओ ? हंता, संनिवडियाओ, अस्थिणं गोयमा ! ताओ दिट्टीओ तीसे नट्टियाए किंचित्रि आबाई वा, बाबाहं वा, उप्पाएंति, छविच्छेदं वा कति ? यो इण्ट्टे समट्टे, अहवा सा नट्टिया तालि दिट्टी किंचि आवाहं वा, वावाहं वा, उप्पारांति, छबिच्छेदं वा करेंति ? जो इट्टे समट्टे, ताओ वा दिट्ठीओ अन्नमन्नाए दिट्ठीए किंचि आवाहंवा, बाबाहंबा, उप्पापति छविच्छेदवा करेंति ? णो इडे समट्टे, से तेगट्टेणं गोयमा ! एवं वुच्च संथेव जाव नो छविच्छेदं वा करेंति । सू० ३ ॥
,
,
छाया - लोकस्य खलु भदन्त ! एकस्मिन् आकाशमदेशे ये एकेन्द्रियम देशाः, यावत् पञ्चेन्द्रियपदेशाः अनिन्द्रियमदेशाः अन्योन्यवद्धाः, अन्योन्यस्पृष्टाः यावत् अन्योन्यस्य किश्चिद् आवाधां वा, व्यादाधांवा उत्पादयन्ति, छविच्छेद वा, कुर्वन्ति ? नायमर्थः समर्थः, तत् केनार्थेन मदन्त । एवमुच्यते -लोकस्य खलु एकस्मिन् आकाशप्रदेशे ये एकेन्द्रियप्रदेशाः यावत् तिष्ठन्ति, नास्ति खलु भदन्त ! अन्योन्यस्य किञ्चिद् आवाधां वा यावत् कुर्वन्ति ? गौतम ! तत् यथानाम नर्तकी स्यात् ङ्गाराकारचारुवेषा, यावत् कलिता रहस्थाने जनशताकुले जनशतसहत्राकुले द्वात्रिंशद्विधस्य नाट्यस्य अन्यतर नाट्यविधिम् उपदर्शयेत् तत् नूनं गौतम ! ते प्रेक्षकाः तद् नाट्यम् अनिमेपया दृष्ट्या सर्वतः समन्तात् समभिलोकयन्ति ? हन्त, समभिलोकयन्ति ताः खलु गौतम ! दृष्टयः तस्यां नर्त्तक्यां सर्वतः समन्तात् सन्निपतिताः ? हन्त, सन्निपतिताः, अस्ति खलु गौतम ! वाःदृष्टयः तस्याः नर्तक्याः किञ्चिदपि आवाधां वा, व्यावाधां वा उत्पादयन्ति छविच्छेदवा
"