________________
प्रमेयचन्द्रिका टीका श० ११.०१० सू० २ लोकालोकपरिणामनिरूपणम् ४२३ वान अष्टबलिपिण्डान् धरणितलमप्राप्तवान् क्षिप्रमेव प्रतिसंहर्तुम् , ते खलु गौतम ! देवा तया उत्कृष्टया यावत् देवगत्या लोके स्थित्वा असद्भावप्रस्थापनया एकोदेवः पौरस्त्याभिमुखः प्रयातः, एको देवो दक्षिणपौरस्त्याभिमुखः प्रयातः, एवं यावत्-उत्तरपौरस्त्याभिमुखः, एको देवः ऊर्वाभिमुखः, एको देवः अधोऽभिमुखः प्रयातः, तस्मिन् काले, तस्मिन् समये वर्षशतसहस्रायुको दारकः प्रयातः, ततः खलु तस्य दारकस्य अम्बापितरौ प्रहीणौ भवतः नो चैव खलु ते देवा अलोकान्तं संप्राप्नुवन्ति, तदेव०, तेषां खलु देवानां किं गतं बहुकम् अगतं बहुकम् ? गौतम ! नो गतं बहुकम् , अगत बहुकम् , गतात् तत् अगतम् अनन्तगुणम् , अगताद तत् गतम् अनन्तभागम् , अलोकः-खलु गौतम ! एतन्महालयः प्रज्ञप्तः ॥मू० २॥
टीका-लोकालोकप्रस्तावात् तत्परिमाणवक्तव्यतामाह 'लोए णं भंते !' इत्यादि, 'लोए णं भंते ! के महालए पण्णचे' गौतमः पृच्छति-हे भदन्त ! लोकः खलु किं महालयः कीदृग् विशाल प्रज्ञप्तः ? भगवानाह-'गोयमा ! अयं णं जंबुहोवे दीवे सव्वदीवाणं नाव परिक्खेवेणं' हे गौतम ! अयं खलु जम्बूद्वीपो मध्यजम्बूद्वीपो द्वीपः सर्वद्वीपानां यावत् सर्वसमुद्राणाम् आभ्यन्तरिकः सर्वक्षुद्रको
लोकालोकपरिमाणवक्तव्यता'लोए ण भंते ! के महालए पण्णत्ते' इत्यादि। टीकार्थ-लोकालोक के कथन से यहां सूत्रकार ने उनके परिमाण की वक्तव्यता का कथन किया है-इसमें गौतम प्रभु से ऐसा पूछते हैं'लोए णं भंते ! के महालए पण्णत्ते' हे भदन्त ! लोक कितना बडा है? इसके उत्तर में प्रभु ने कहा-गोयमा! अयं जंबुद्दीवे दीवे सव्वदीवाण जाव परिक्खेवेण' हे गोतम ! यह जंबुद्धीप नामका द्वीप-मध्यजम्बू द्वीप-समस्त द्वीपों के यावत्-समस्त समुद्रों के बीचमें है अर्थात्
લેક અને અલેકના પરિમાણુની વક્તવ્યતા
"लोए ण भंते ! के महालए पण्णत्ते" त्यादि ટીકાથ–સૂત્રકારે' આ સૂત્રમાં લક અને અલકના પ્રમાણનું નિરૂપણ કર્યું છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન
छ - “लोरणे ।"के महालए पण्णत्ते १" 3 मसन् ! को કેટલે વિશાળ મેટે કહ્યો છે?
महावीर प्रभुना उत्तर-"गोयमा! अयण जंबुद्दीवे दीवे सन्वदीवाण जाव परिक्खेवेंण" है गौतम ! म पूरी५ नाभन दीप-भाय दी५સમસ્ત દ્વીપ અને સમસ્તે સમુદ્રોની વચ્ચે આવેલું છે અને તે સમસ્ત દ્વીપ