________________
भगवती सूत्रे
सन्ति रसादि पर्यवाः, नैव सन्ति अगुरुकलघुकपर्ययाः, अगुरुलघुपर्याययुक्तद्रव्याणां पुद्गलानां तत्राभावात्, किन्तु अगुरुकलघुकगुणैः संयुक्तः सर्वाकाशस्य अनन्तभागोनो वर्तते इति भावः ॥ सू० १ ॥
लोकालोकपरिमाणवक्तव्यता ॥
मूलम् - 'लोए णं भंते ! के महालए पण्णसे ? गोयमा ! अयं णं जंबुद्दीचे दीवे सव्व दीवा जाव परिक्खेवे णं । तेणं कालेणं, तेणं समएणं छ देवा महिड्डीया जाव महासोक्खा जंबुवे दीवे मंदरे पव्व मंदरचूलीयं सव्वओ समंता, संपरिक्खिताणं विट्टेना, अहेणं चत्तारि दिसाकुमारीओ महत्तरियाओ, पत्तारि बलिपिंडे गहाय जंबुद्दीवस्स विस्स चउसु वि दिसासु बहियाभिमुहीओ ठिच्चा ते चत्तारि बलिपिंडे जमगसमगं वहिगा मुहे पक्खिवेजा, पभूणं गोयमा ! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे धरणितलम संपत्ते खिप्पामेव पडिसाहरित्तए, तेणं गोयमा ! देवा ताए उक्किट्टाए, जाव देवगईए, एगे देवे पुरस्थाभिमुहे पया, एवं दाहिणाभिमुहे, एवं पच्चत्थाभिमुहे एवं उत्तराभिमुहे, एवं उड्डाभिसुहे, एगे अहोभिमुहे पयाए, तेणं कालेणं, तेणं समएणं वाससहस्साउए, दारए, पयाए, तरणं तस्स दारगस्स अम्मापियरो पहीणा भवंति को चेवणं ते देवा
नहीं हैं। क्योंकि अगुरुलघुक पर्याय युक्त अन्य द्रव्यपुलों का वहां अभाव है । किन्तु अगुरुलघुक गुणों से युक्त तथा सर्वाकाश के अनन्तवें भाग से न्यून वह अलोक ही वहां एक अजीव द्रव्यरूप है | सू० १ ॥
ગધ, રસાદિ પાંચે પણુ નથી, અને અણુરુ લઘુક પર્યાયે પણુ નથી, કારણુ કે અશુરુ લઘુક પર્યાય યુક્ત અને દ્રવ્યપુદ્ગલાને ત્યાં અભાવ છે. કારણુ અગુરુ લઘુક ગુણાથી યુક્ત તથા સર્વાકાશના અનન્તમાં ભાગથી ન્યૂન એવા તે અલેાક એક અજીવ દ્રવ્ય દેશ રૂપ જ છે. । સુ૦૧ ॥