________________
३७८
-
-
भगवतीसरे उच्चत्तं, आउयं च परिवसणा, एवं सिद्धिगंडिया निरवसेसा भाणियव्वा जाव अव्वाबाहं सोक्खं अणुहवंति सासया सिद्धा, सेवं भंते ! सेवं भंते! ति।।सू०४॥
सिवो समत्तो॥११-९ छाया-भदन्त ! इति भगवान् गौतमः श्रमणं भगवन्तं महावीर चन्दते, नमस्यति, रन्दित्वा, नमस्यित्वा, एवम् अवादी-जीवाः खलु भदन्त ! सिध्यन्तः कतरस्मिन् संहनने सिध्यन्ति,? गौतम | वज्रऋषभनाराच संहनने सिध्यन्ति, एवं यथैव औपपातिके तथैव संहननम् , संस्थानम् , उच्चत्वम् , आयुष्यंच, परिवसना, एवं सिद्धिगण्डिका निरव शेपा भणितन्या, यावत-अव्यायाधम् , सौख्यम् अनुभवन्ति शाश्वताः सिद्धाः, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥१०॥
शिवः समाप्तः ॥११-९। टीका-इतः पूर्वं शिवराजः सिद्धिरुक्ता तत् प्रस्तावात् वां संहननादिभिः प्ररूपयितुमाह-भंते' त्ति' इत्यादि, 'भंते त्ति भगवं गोयमे समणं भगवं महावीर वंदइ, नमंसइ, बंदिसा, नमंसित्ता, एवं बयासी'-हे भदन्त ! इत्येवम् सम्बोध्य भगवान् गौतमः श्रमण भगवन्तं महावीरवन्दते, नमस्यति, वन्दित्वा, नमस्यि. त्वा, एवं-दक्ष्यमाणप्रकारेण अवादीत्-'जीवाणं भंते सिज्झमाणा कयरंमि संघ
'भंते !त्ति भगवं गोयमे' इत्यादि। टीकार्थ-यहां से पहिले शिवराजऋषि की सिद्धि कही गई है। अतः इस सिद्धि के प्रस्ताव को लेकर सूत्रकार उसका निरूपण संहनन आदि द्वारा इस सूत्र में कर रहे हैं-इसमें भगवान् गौतमने 'भंते.'त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ, नमंसह, वंदित्ता, नमंसित्ता एवं वयासी' हे भदन्त. 'ऐसा कहकर श्रमण भगवान् महावीर को पहिले वन्दना की उन्हे नमस्कार किया, वन्दना नमस्कार करके फिर
भते ! त्ति भगव' गोयमे " त्याहટીકાઈ–આગલા સૂત્રમાં શિવરાજષિની સિદ્ધિની વાતનો ઉલ્લેખ કરાવે છે. તે સંબંધને અનુલક્ષીને સૂત્રકાર અહીં તે સિદ્ધિનું સંહની माहिनी अपेक्षामे नि३५ ४२ छ- “ भंते ! त्ति ! भगव गोयमे समण भगव महावीर वंदइ नमसइ, वंदित्ता नमंसित्ता एव वयासी" "मशन" मे સંબોધન કરીને, ભગવાન ગૌતમ મહાવીર પ્રભુને વંદણ કરી, નમસ્કાર કર્યા,