________________
प्रमेयचन्द्रिका टीको श० ११ उ०९ सू० ३ शिवराजस्चिरितनिरूपणम् ३७१ आयुष्मन् !, 'तएणं से सिवे रायरिसी-बहुजणरस अंतिय एयमढे सोचा, निसम्म, संकिए, कंखिए, वितिगिच्छिए, भेदसमावन्ने, कलुससमावन्ने जाएयाहि होत्था' ततः खलु स शिवो राजर्षिः बहुजनस्य अन्तिके-समीपे एतं-पूर्वोक्तम् , अर्थम् श्रुत्वा, निशम्य, शङ्कितः, काशितः-आकाङ्क्षायुक्ता, विचिकित्सितः-विचिकि
सायुक्तः, भेदसमापन्नः, कलुषसमापन्नोजातश्चापि कालुप्यमुपगतश्चापि आसीत , ''तए णं तस्स सिवस्स रायरिसिस्स संकियस्स, कखियस्स, जाव कलससमावन्नस्स से विभंगे अन्नाणे खिप्पामेव परिवडिए' ततः खलु तस्य शिवस्य राजर्षेः शङ्कितस्य, काक्षितस्य, यावत्-विचिहित्सितस्य, भेदभावसमापन्नस्य, 'कलुषसमापन्नस्य तत् विभङ्गो नाम अज्ञानं क्षिप्रमेव-झटित्येव, परिपतितम्-विनप्टम्, 'तएणं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जिस्था'-ततः खलु तस्य शिवस्य राजर्षेः अयमेतदूषः आध्यात्मिकः-आत्मगतः, सत्य है । 'तएणं से सिवे रायरिसी बहुजणस्स अंतिए एयभट्ट सोच्चा निसम्म संकिए कंखिए वितिनिच्छिए भेइसमादन्ने, कालुसलभावन्ने, जाए यावि होत्था' इस प्रकार से जब शिवराज ऋषिने अनेक मनुष्यों के मुख से ऐसा सुना तब वह उसे हृदय में धारण कर शंकित हुआ आकांक्षा युक्त हुआ, विचिकित्तायुक्त हुआ, लेदयुक्त हुआ और कालु. ध्ययुक्त भी हुआ-अतः 'तएणं तस्स सिधस्ल रायरिसिल कंखियस्स जाव कलुस समावन्नस्स से विभंगे अन्नाणे खिपणामेव परिवडिए' शंकित, कांक्षित, यावत्-विचिकित्सायुक्त एवं कालुप्य युक्त उस शिवराजऋषि का वह विभंग अज्ञान परिपतित हो गया-शीघ्र ही छूट गया. 'तएणं तस्स सिवस्स रायरिसिस्स अयमेधारूवे अज्झथिए जाव समुप्पज्जित्था'
___ “तएण से सिवे राारसी बहुजणरस अतिए एयम? सोच्चा, निसम्म सकिए कंखिए वितिनिच्छिए भेदसमावन्ने, क्लुससमावन्ने, जाए याषि होत्था" હસ્તિનાપુરના લેકેને મુખે મહાવીર પ્રભુના આ પ્રકારના મંતવ્યને શ્રવણ કરીને તથા તેને પિતાના હૃદયમાં ધારણ કરીને શિવરાજઋષિનું મન શંકાથી કાંક્ષાથી અને વિચિકિત્સાથી (સંદેહથી) યુક્ત થયુ વળી તેનું મન ભેદયુક્ત भने ४सुषमायुत ५९थयु. “ तएण' तस्स सिवस्स रायरिसिस्स सकियस्स, फेखियस्स जाव कलुससमावन्नस्स से विभगे अन्नाणे खिप्पामेव परिषडिए" શકા, કાક્ષા, વિચિકિત્સા ભેદભાવ અને કલુ.ભાવથી યુક્ત થયેલા તે શિવરાજ पिनु (Rt अज्ञान तुरत ४ ५२५तित (नट) २४ गयु. “तएण' तस्स सिवस्स रायरिसिस्स अयमेयाल्वे अज्झथिए जाय समुप्पज्जित्था " त्यार