________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ सू० १ शिवराजर्षिचरितनिरूपणम् ३१७ तस्या एव गङ्गाया उत्तरतटवासिनः 'संखधामगा मिगलुद्धया हत्थिताबसा जलाभिसेयकिनिणगया' शंखध्मायकाः शसवादकाः शङ्ख वादयित्वा ये सुञ्जते ते, कूलधायकाः नद्यारतटे शब्दं कृत्वा ये भुञ्जते ते, मृगलुव्यका:-मृगमांसभोजिना, हस्तितापसाः-हस्तिमांसभोजिना, जलाभिषेकक्लिन्नगात्राः जलाभिषेकेण आशीराः, 'अंबुवासिणो, वाउवासिणो, वकलवासिणो, चेलवासिणो' अम्बुवाससः अस्यू-येव वासांसि येषां ते तथा-नग्नीभूय जले स्थायिनः, वायुवाससः-वायत्र एव वासांसि येषां ते तथा अनावृतशरीरत्वात् , वल्कलवासस:-वल्कलान्येव वासांसि येषां ते तथा-वृक्षत्वचाधारिणः इत्यर्थः चेलवाससः-चेलानि वस्त्रखण्डान्येव वासांसि येषां ते तथा कन्याधारिण इत्यर्थः। अंबुभविखणो, वाउभक्खिणो, सेवालभविखणो' अम्बुमक्षिणः-जलमात्रपायिनः, वायुभक्षिण'-वायुमात्राहारकारका, शैवालभक्षिणः शैवालमात्राहारकारकाः, 'मूलाहारा, कंदाहारा, पत्ताहारा, तयाहारा, पुफ्फाहारा, उत्तरकूलक-उसी गंगा के उत्तर तट पर रहनेवाले, शंग्वमायकशङ्ख बजानेवाले, अर्थात् शंख बजाकर भोजन करनेवाले, कूलधायक-- नदी के तट पर शब्द करके भोजन करनेवाले, मृगलुब्धक-मृग के मांस का भोजन करनेवाले, हस्तितापस-हाथी के मांसका भोजन करनेवाले, जलाभिषेकक्लिन्न गात्र-जलस्नान से गीले हुए शवीरवाले, अवुवासम्-नग्न होकर के जल में बैठे रहनेवाले, वायुशस-बिलकुल नग्न रहनेवाले वल्कलवासयू-वृक्षों की छाल धारण करनेवाले, चेलवासस्थ-वस्त्रखंडों को-कन्था को धारण करनेवाले, 'अंधुभक्विणो. घाउभक्खियो, सेवालमक्खिणों ' जलमात्र पी कर के रहनेवाले, वायुमात्र आहारवाले, शैवालमात्र · आहारवाले, 'मूलाहाग, - कंदाहारा, અથવા શખ વગાડીને ભજન કરનારા, કૂલમાયક-નદીના તટપર શબ્દ કરીને ભજન કરનારા, મૃગલબ્ધક - મૃગના માયનું ભજન કરનારા, હસ્તિતાપસહાથીના માંસનું ભજન કરનારા, જલાભિષેક કિલન્નગાત્ર-જળસ્નાન વડે સદા ભીના શરીરવાળા અબુવાસ-નગ્નાવસ્થામાં પાણીમાં બેસી રહેનાર, વાયુવાસસવાયુરૂપી વસ્ત્ર ધારણ કરનારા–બિલકુલ નગ્ન રહેનારા, વકલવાસસ્ વૃક્ષોની छास धा२५ ४२नारा, येसवासस्-परमाने (४न्याने धारण ४२नारा, 'अंबुभक्खिणो' मात्र पाणी पीने २नारा, पयुमक्षी-मात्र, पायुना माहार ४२१२१, शवासमक्षी-शवाजी ४ मा १२ ४२नारा, 'मूलाहारा" या મૂળાહારી–માત્ર મૂળને જ, આહાર કરનારા, કન્દાહારી–સૂરણઆદિ કન્દને १ २ ४२१२१, पत्ताडारी-मात्र पानाने ४ २.२ ४२१२१, " तयाहारा"