________________
अमेयचन्द्रिका टीका श० ११ उ०४ सु० १ कुम्भिीकजीवनिरूपणम् २९१ भाणियव्वं' एवं-पूर्वोक्तरीत्या यथा पलाशोदेशके पलाशसम्बन्धिजीववक्तव्यता तृतीयोदेशके भणिताः तथाऽत्रापि भणितव्यम् , तथा च कुम्भिक एकपत्रावस्थायाम् एकजीवः, द्वयादिपत्रावस्थायां तु अनेकजोवो भवति, इत्यादिकं स्वयमूहनीयम् , किन्तु-'नवर ठिई जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वासपुरतं, सेसं तंचेव' नवरं-पलाशापेक्षया कुम्भिकस्य विशेषस्तु-स्थितिः आयुष्यं जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन वर्षपृथक्त्वम् वर्षद्वयादारभ्य नव वर्ष पर्यन्तम् शेषं तदेवपलाशोक्तवदेव बोध्यम् । अन्ते गौतमो भगवद्वाक्यं सत्यापयन्नाह- सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! तदेवं-भवदुक्तं सत्यमेव, हे भदन्त ! तदेवं-भवदुक्तं सत्यमेव वर्तते इति ।मु०१॥ इति श्री विश्वविख्यात जगद्वल्लभादिपदभूपित बालब्रह्मचारी 'जैनाचार्य' पूज्यश्री घासीलाल अतिविरचिता श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका
ख्यायां व्याख्यायां एकादशशतकस्य चतुर्थो देशकः समाप्तः ॥म्०११-४॥ प्रभु कहते हैं- ' एवं जहा पलालुद्देलए तहा भाणियन्बे, नवरं ठिई जहणेण अंतोमुहत्तं उकोसेण वासपुहत्तं सेसे तं चेव, सेवं भंते ! से भंते ! त्ति' हे गौतम ! पूर्वोत्तरीति के अनुसार जैसा पलाशोदेशक में कहा गया है, उसी प्रकार से वह सब विषय यहां पर भी कहना चाहिये । तथा कुम्भिक एकपत्रावस्था में एक जीववाला होता हैं और दो आदिरूप अनेक पत्रावस्था में अनेक जीववाला होता है। इत्यादि सब विषय समझ लेना चाहिये । किन्तु पलाशापेक्षया जो इस प्रकरण में विशेषता है वह स्थिति को लेकर है। यहां स्थिति जघन्य से अन्तर्मुहूर्त की है और उत्कृष्ट से वर्षपृथक्त्व-दो वर्ष से लेकर नौ
महावीर प्रभुना उत्तर--- 'गोयमा ।" उ गीतम! " एवं जहा पलासुद्देसए तहा भाणियव्वे, नवर ठिई जहण्णेणं अतोमुहत्त, उक्कोसेणं वासपुहत्त, सेसं त चेत्र) हे गीतम! पूnि पाशदेश४॥ ५॥शक्ती व वर्ष જેવું કથન કરવામાં આવ્યું છે, એવુ જ કથન અહીં કુભિકવર્તી છે વિષે પણ કરવું જોઈએ. એટલે કે એક પત્રાવસ્થાવાળા કુભિકમાં એક જીવ હોય છે, બે, ત્રણ આદિ પત્રાવસ્થાવાળા કુભિકમાં અનેક જીવો હોય છે, ઈત્યાદિ સમસ્ત કથન અહી ગ્રહણ કરવું જોઈએ. પરંતુ પલાશેદ્દેશક કરતા આ ઉદેશામાં સ્થિતિની અપેક્ષાએ જ નીચે પ્રમાણે વિશેષતા છે– કુંભિકવતો જીની જઘન્ય સ્થિતિ અન્તર્મુહૂર્તની અને ઉત્કૃષ્ટ સ્થિતિ વર્ષ પૃથકત્વની હોય