________________
२८५
प्रमेयचन्द्रिका टीका श०११ उ०३ सू०१ पलाशजीवनिरूपणम्
अथ तृतीयोद्देशः प्रारभ्यते
पलाशसम्बन्धिजीववक्तव्यता। मूलम्- "पलासेणं भंते ! एगपत्तए किं एगजीवे, अणेगजीवे ? एवं उप्पलुद्देसगवत्तव्यया अपरिसेसा भाणियव्वा, नवरं सरीरोगाहणा, जहण्णेणं अंगुलस्ल असंखेज्जइभागं, उकोसेणं गाउयपहुत्ता, देवा एएसु न उववज्जंति । लेसासु ते णं भंते! जीवा किं कण्हलेस्सा, नीललेस्सा काउलेस्ला ? गोयमा! कण्हलेस्सा वा, नीललेस्ला वा, काउलेस्सा वा, छवीसं भंगा, सेसं तंचेव, सेवं भंते ! सेवं भंते ! त्ति' ॥सू०२॥ __छाया-पलाशः खलु भदन्त ! एकपत्रकः किम् एकजीवः ? अनेकजीवः ? एवम् उत्पलोद्देशकवक्तव्यता अपरिशेपा भणितव्या, नवर शरीरावगाहना जघन्येन अङ्गुलस्य असंख्येयभागम् , उत्कृष्टेन गन्यूति पृथक्त्वम् । देवा एतेषु न उपपद्यन्ते, लेश्यासु ते खलु भदन्त ! जीवाः किं कृष्णलेश्याः, नीललेश्याः कापोतलेश्याः? गौतम ! कृष्णलेश्या वा, नीललेश्या वा, कापोतलेश्या वा, पइविंशतिभंगाः, शेषं तदेव, तदेवं भदन्त ! तदेव भदन्त ! इति ।मु०१॥
टीका-अथ तृतीयं पलाशोदेशक माह-पलासे णं भंते' इत्यादि, 'पलासे णं भंते ! एगपत्तए कि एगजीवे ? अणेगनीवे ?' हे भदन्त ! पलाशः खल्लु बनस्पति
तीसरे उद्देशेका प्रारंभ
पलाश संबंधी जीववक्तव्यता "पलासे णं भंते ! एगपत्तए कि एगजीवे " इत्यादि
टीकार्थ-सूत्रकार ने इस सूत्रद्वारा पलाशोद्देशक का कथन किया है, इसमें गौतम प्रभु से ऐसा पूछते हैं-'पलोसे णं भंते ! एगपत्तएँ कि एगजीवे ? अणेगजीवे' हे भदन्त ! पलाश (खाखरा) नामका वनस्पति
ત્રીજ ઉદેશાનો પ્રારંભ
પલાશવતિજીવ વક્તવ્યતા “पलासेणं भंते ! एगपत्तए कि एगजीवे" त्यादि
ટીકાર્થ–સૂત્રકારે આ સૂત્ર દ્વારા પલાશેદ્દેશકનું કથન કર્યું છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કેपलासे णं भंते ! एगपत्तए कि एगजीवे ? अणेगजीवे ?" 8 लगवन् पाश