________________
प्रमेयचन्द्रिका टीका श०११ ० १ ० १ उत्पले जीवोत्पातनिरूपणम् २७१ भवापेक्षया जघन्येन द्वे भवग्रहयो, उत्कृप्टेन संख्येयानि-भवग्रहणानि सेवेत, कालापेक्षया जघन्येन द्वे अन्तर्मुहत, उत्कृष्टेन संख्येयं कालं से वेत, गतिमागतिंच कुर्यात् इति भावः । गौतमः पृच्छति-से णं भंते उप्पलजीवे पंचिंदियतिरिवखजोगियजीवे, पुणरवि उप्पलजीवे ति पुच्छा?' हे सदन्त स खलु उत्पलजीवः उम्पलनीवत्वं परित्यज्य पञ्चेन्द्रियतिर्यग्योनिकजीवो भवेत् , अथ च पुनरपि उत्पलजीवो भवेत् , इति भवान्तरात् पुनस्तद्भग्रहणे कियन्तं कालं सेवेत, किवन्तं कालं गतिमागतिं कुर्यात् ? भगवानाह-गोयमा ! भवादे सेणं जहण्णेणं दो है ? तो इसका उत्तर यही है कि भवको अपेक्षा से वह जीव जघन्य से दो भवग्रहणरूप कालका और उत्कृष्ट से संख्यात भवग्रहणरूप कालका सेवन करता है, तथा कालकी अपेक्षा से जघन्य दोअन्तर्मुहर्तका और उत्कृष्ट से संख्यातकाल का सेवन करता है। इस प्रकार से वह इतने काल तक गलनानमन करता है। ___ अब गौतम प्रभु से ऐसा पूछते है-'लेणं भंते । उप्पल जीवे पंचि. दियनिरिक्ख गोणियजीरे पुगरवि उप्पलजीदेति पुच्छा' हे भदन्त ! वह उस्पलस्थजीव यदि अपनी उत्पलपर्याध को छोडकर पंचेन्द्रियतिर्यन को पर्याय को धारण कर लेता है और पुनः वह उस पाय के परित्याग से उत्पलपर्याय में आ जाता है इस प्रकार भवान्तर से पुनः उह उत्पलरूप पर्याय के ग्रहण करने में वह जीव कितने कालका सेवन करता है? कितने काल तक गमनागमन करता है? इसके उत्तर में प्रभु कहते हैं-'भोयमा । भवादेलेणं जहणणं दो भवरगहકેટલા કાળનું સેવન કરે છે અને કેટલા કાળ સુધી ગમનાગમન કરે છે? આ પ્રકારને પ્રશ્ન બને છે તેને આ પ્રમાણે ઉત્તર સમાજ ભવની અપેક્ષાએ તે જીવ ઓછામાં ઓછા બે ભવગ્રહણ રૂપ કાળનું અને વધારેમાં વધારે સંખ્યાત ભવગ્રહણ રૂપ કાળનું સેવન કરે છે. આ રીતે આટલા કાળ પર્યત તે ગમનાગમન કરે છે.
गीता स्वाभानी प्रश्न- “से ण भसे । उप्पलजीवे पचिंदियतिरिक्ख जोणियजीवे पुणरवि उप्पलजीवे त्ति पुच्छा" गवन् ! तपस्थल જે પિતાની ઉ૫લ જીવ ૩૫ પર્યાયને છોડીને પંચેન્દ્રિતિયય પર્યાયમાં ઉત્પન્ન થઈ જાય, અને ત્યાંથી મરીને ફરીથી ઉત્પલ જીવ રૂપ પર્યાયમાં ઉત્પન્ન થઈ જાય, તો આ રીતે અન્ય ભવમાથી ઉત્પલ જીવ રૂ૫ પર્યાયમાં ગમન કરતા તે કેટલા કાળનું સેવન કરે છે? કેટલા કાળ સુધી ગમનાગમન કરે છે ?
महावीर प्रभुना उत्तर- “गोयमा" जीतम ।' भवादे सेण जहण्णेण' दो भवागहणाइ, उकोसेण, अट्ट भवग्गणाई" अपनी अपेक्षा सम.