________________
प्र
का टीका श) ९ उ० १ दिकत्व पनिरूपणम् दियदेला, तेइंदियस्स देसे, एवं चेव तियभंगो भाणियदो, एवं जाव, अणिदियाणं तियभंगो, जे जीवपएसा ते नियमा एगिदियपएसा, अहवा एगिदिशपएसा य, वइंदियात पएसा अहवा एगिदियपएसा य नेइंदियाण य पएला, एवं आइल्ल. विरहिओ जाव अणिदियाणं । जे अजीवा, ते दुविहा पण्णत्ता, तं जहा--रूवि अजीवा य, अरूवि अजीवा य, जे रूवि अजीवा ते चउबिहा पण्णत्ता, तं जहा-खंधा जाव परमाणुपोग्गला ४, जे अरूवि अजीवा ते सत्तविहा पण्णता, तं जहा-णो धम्मत्थिकाए, धन्तथिकायस्स देसे, धम्मत्थिकायस्ल पएसा, एवं अधम्मस्थिकायस्स वि जाव आगासस्थिकायस्स पएला अद्धालमए। विदिलासु नस्थि जीदा, देने, भंगोय होइ सम्वत्थ । जयाण भंते ! दिला किं जीवा ? जहा इंदा तहेव लिरवसेसा। नेरइया जहा अमेयी, वारुणी जहा इंदा, वायत्रा जहा अगगेयी, लोमा जहा इंदा, ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयी, अजीवा जहा इंदा, एवं तमाए वि, नवरं अरूत्री छविहा, अद्धासमयो न भन्नइ ॥ सू० १ ॥
छाया--राजय यावत एवम् अादीत-किमियं भदन्त ! प्राची इति पोच्यते ? गौतम ! जीवा चैन, अजीवा चैत्र, किमियं भदन्त ! प्रतीची इति मोच्यते ? गौतम । एवमेव । एवं दक्षिणा, एवम् उदीची, एवम् ऊर्धा, एत्रम् अयोऽदि । कति खलु भइन्त । दिशाः प्रज्ञप्ता ? गौतम ! दश दिशाः प्रज्ञप्ताः, तथया-पौरस्त्या १, पौरस्त्यदक्षिणा २, दक्षिणा ३, दक्षिणपाश्चात्या ४, पाश्चास्या ५, पाश्चात्योत्ता ६, उत्तरा ७, उत्तरपोरया ८, अर्धा ९, अधः १०॥ एतासां खलु भदन्त ! दशानां दिशानां कति नालवेयानि प्रज्ञप्तानि ? गौतम !